Enter your Email Address to subscribe to our newsletters

कोलकाता, 08 नवम्बरमासः (हि.स.)। पश्चिमबङ्गराज्ये प्रवर्तमानस्य विशेषगहनमतदार-सूचीपुनरीक्षणस्य (एस्।आइ।आर्।) अभियानस्य उल्लेखनीया गतिर्भवति। राज्यस्य मुख्यनिर्वाचनाधिकृतकार्यालयेन प्रदत्तेषु आंक्येषु अनुसारतः शुक्रवासरस्य रात्रौ अष्टवादनपर्यन्तं राज्यस्य सर्वत्र गृहे–गृहे गत्वा समग्रेण त्रयः दशमलव शून्य चतुः कोट्यधिकाः गणनापत्रिकाः वितरिताः सन्ति। एषः अभियानः नवम्बरमासस्य चतुर्थदिने आरब्धः आसीत्, चत्वारः एव दिनेभ्यः मध्ये अस्य उल्लेखनीया प्रगतिरेकाङ्किताऽभवत्।
निर्वाचन-आयोगस्य अनुसारं, राज्यस्य सर्वेषां २९४ विधानसभाक्षेत्राणां मध्ये नियुक्ताः प्रायः अष्ट्युत्तरसप्तसहस्रं षट्शतमेकाशीतिः (८०,६८१) स्तरबीएलओ अधिकारीणः मतदाराणां गृहद्वारं गत्वा द्वे द्वे प्रति रूपेण गणनापत्रिके वितरयन्ति। तयोः एकः प्रति मतदारस्य समीपे सुरक्षितं स्थाप्यते, अन्यः प्रति निर्वाचनआयोगस्य अभिलेखार्थं समर्प्यते। मुख्यनिर्वाचनाधिकृतकार्यालयेन सूचितं यत् गतचतुर्विंशतिघण्टासु अभियानस्य गतिः विशेषतया ववृद्ध। गुरुवासरस्य रात्रौ अष्टवादनपर्यन्तं केवलं द्वौ दशमलव एकं कोट्यधिकं पत्रिकाः वितरिताः आसन्, ये शुक्रवारस्य सायं त्रयः दशमलव चतुः कोट्यधिकाः जाताः। आयोगेन उक्तं यत् एषा वृद्धिः बीएलओ जालस्य सक्रियतायाः च क्षेत्रीयप्रशासनस्य समन्वितप्रयत्नानां परिणामः अस्ति।
अधिकारिणः अवदन् यत् अस्य वर्षस्य एस्।आइ।आर्। अभियानं विशेषरूपेण व्यापकं भवति, यतः पश्चिमबङ्गराज्ये एषा प्रक्रिया त्रयोविंशतिवर्षाणां अनन्तरं क्रियते। द्विसहस्रद्वयोः वर्षात् एषः प्रथमः अवसरः अस्ति, यदा मतदारसूच्याः पूर्णपुनरीक्षणार्थं राज्यस्तरे एव एतादृशं विशालरूपेण पत्रवितरणं क्रियते। प्रत्येकं प्राप्तविवरणं सूक्ष्मया निग्रहेण सत्याप्यते, यत् मतदारसूची अद्यतनं दोषरहितं च भवेत् इति सुनिश्चितुं शक्येत्।एतेन मध्ये कतिपयेभ्यः जिल्हेभ्यः बीएलओ अधिकारीणां राजनैतिकदलीयमतदानकेन्द्रे स्तरीयकार्यकर्तृभ्यश्च आक्रमणस्य छिटपुटसङ्घटनाः प्रकाशिताः। निर्वाचनआयोगेन एतेषां घटनानां विषये गम्भीरं संज्ञानं गृहीत्वा सम्बन्धितजनपदप्रशासनात् प्रतिवेदनं मागितम्। अधिकारीणः स्पष्टं कृतवन्तः यत् कस्यापि प्रकारस्य विघ्नः वा हिंसा वा सह्यं न भविष्यति, अपि च प्रत्येकं योग्यः नागरिकः सुरक्षितरूपेण प्रपत्रं प्राप्स्यति इति सुनिश्चितं भविष्यति।
आयोगस्रोतांसि उक्तवन्तः यत् अभियानस्य प्रथमपदे अपेक्षितलक्ष्यप्राप्त्यर्थं अतिरिक्तपर्यवेक्षकानपि नियुक्तुं क्रियते। एस्।आइ।आर्। अभियानः नवम्बरमासस्य नवमदिनपर्यन्तं प्रवर्तिष्यते, ततः परं प्राप्तानां आंक्यानां सत्यापनं कृत्वा अन्तिममतदारसूची जनवरी २०२६ तमे वर्षे प्रकाशितं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता