आत्मनिर्भर भारतस्य अर्थः, स्वीयावश्यकतायै आत्मनिर्भरतानिर्मितिः - जसवंत सिंह सैनी
मुरादाबादम्, 08 नवम्बरमासः (हि.स.)।भारतीयजनतापक्षस्य मुरादाबादमहानगर–इकायया अन्तर्गतं शनिवासरे कांशीरामनगरस्थिते एकाे बैंक्वेट–सभागारे “हर–घर–स्वदेशी घर–घर–स्वदेशी आत्मनिर्भर–भारत–अभियानस्य” अन्तर्गतं “प्रोफेशनल–सम्मेलनम्” सम्पन्नम्। अस्मिन् सम्मे
भाजपा मुरादाबाद महानगर इकाई द्वारा आत्मनिर्भर भारत अभियान के तहत प्रोफेशनल सम्मेलन को संबोधित करते राज्यमंत्री जसवंत सिंह सैनी।


मुरादाबादम्, 08 नवम्बरमासः (हि.स.)।भारतीयजनतापक्षस्य मुरादाबादमहानगर–इकायया अन्तर्गतं शनिवासरे कांशीरामनगरस्थिते एकाे बैंक्वेट–सभागारे “हर–घर–स्वदेशी घर–घर–स्वदेशी आत्मनिर्भर–भारत–अभियानस्य” अन्तर्गतं “प्रोफेशनल–सम्मेलनम्” सम्पन्नम्।

अस्मिन् सम्मेलने मुख्यातिथिरूपेण च मुख्यवक्तारूपेण च उत्तरप्रदेश–सरकारस्य संसदीयकार्यम् औद्योगिकविकासराज्यमन्त्र्यः जसवंतसिंह–सैनी उपस्थितः। तेन उक्तं यत् “आत्मनिर्भर–भारत” इत्यस्य अर्थः अस्ति—भारतं स्वस्य आवश्यकतानां निमित्तं स्वावलम्बिनं कर्तुम्। यथा सः स्वस्य आर्थिक–सामाजिक–तांत्रिक–आवश्यकतानां कृते अन्येषां राष्ट्राणां प्रति परावलम्बी न भवेत्।

सैनी–महाभागेनोक्तं यत् अस्य अभियानस्य उद्देश्यः अस्ति स्वदेशी–उत्पादनस्य प्रोत्साहनं कर्तुम्, स्थानीय–उद्योगान् दृढीकर्तुम्, आयात–परावलम्बनं च न्यूनं कर्तुम्। एषः अभियानः भारतस्य आर्थिक–स्वावलम्बनं वर्धयितुं, नूतनरोजगार–सन्दर्भान् सृजितुं, वैश्विकमञ्चे देशस्य प्रतिष्ठां दृढीकर्तुं च आरब्धः।

भारतीयजनतापक्षस्य महानगर–संगठन–प्रभारी मोहनलाल–सैनी इत्यनेन उक्तं यत् अद्य भारतं सर्वदिशासु विकासं करोत्। अस्य देशस्य आसन्न–राष्ट्राणि भारतस्य समृद्धिं दृष्ट्वा मनसि चिन्तयन्ति यथा कथञ्चित् वयं वा विदेशी–शक्तयः भारतं नियन्त्रणं नयेम। किन्तु नरेंद्र–मोदी–नेतृत्वे तादृशं कदापि न सम्भविष्यति।

सैनी–महाभागेनोक्तं यत् आत्मनिर्भर–भारतं केवलं नीतिमात्रं नास्ति, अपि तु एषः भारतस्य नूतना परिच्छिन्ना प्रतिमा अस्ति—तादृशं भारतं यत् स्वस्य आवश्यकतानां कृते अन्येषां राष्ट्राणां प्रति परावलम्बी न भविष्यति।

सम्मेलनस्य अध्यक्षतां कुर्वन् भारतीयजनतापक्षस्य महानगराध्यक्षः गिरीश–भण्डूला नामकः अवदत् यत् केन्द्र–सरकारा अधिकाधिक–व्यापारिणः सुदृढान् कर्तुं कार्यं कृतवती अस्ति। तस्मात् नूतन–नूतन–रोजगार–सन्दर्भाः अपि सृज्यन्ते।

प्रधानमन्त्रिणः नरेंद्र–मोदिनो नेतृत्वे विकसित–भारतस्य “अमृत–कालः” सेवा–सुशासन–गरीब–कल्याणस्य एकादशवर्षाणि—एते न केवलं प्रशासनिक–सफलताः, अपि तु आत्मनिर्भर–भारतस्य दृढ–नीवः, वैश्विक–मञ्चे भारतस्य पुनः–प्रतिष्ठायाः कालः च।

सम्मेलनस्य संचालनं कार्यक्रम–संयोजकेन भाजपा–महानगर–महामन्त्रिणा दिनेश–शीर्षवाल–नाम्ना कृतम्।

सह–संयोजकः विशाल–त्यागी, सुनीता–शर्मा, क्षेत्रीय–मीडिया–सह–प्रभारी निमित–जायसवालः, महानगर–मीडिया–प्रभारी राजीव–गुप्तः, नत्थूराम–कश्यपः, मनमोहन–सैनी, किशनलाल–सैनी, हुकुमसिंह–सैनी इत्यादयः अपि उपस्थिताः आसन्।

हिन्दुस्थान समाचार