न्यूनीमितिक्षेत्रेषु मतदानं प्रति जागरूकताम् आधृत्य जीविकाभगिन्याः रात्रिकालीनाभियानम्
अररिया 08 नवम्बरमासः (हि.स.)।अररियायां स्वीप विभागस्य मतदाता-जागरूकता-कायक्रमाः बहुधा आयोज्यन्ते। तेषु आईसीडीएस सेविकासहायिकासहितं जीविका दीदयोः विशेषं योगदानं वर्तते। एतस्मिन् क्रम में शुक्रवासरे रात्रिकालीन-प्रचारस्य अन्तर्गतं जीविका दीदया निम्न
अररिया फोटो:रात्रिकालीन अभियान में जीविका दीदी


अररिया 08 नवम्बरमासः (हि.स.)।अररियायां स्वीप विभागस्य मतदाता-जागरूकता-कायक्रमाः बहुधा आयोज्यन्ते। तेषु आईसीडीएस सेविकासहायिकासहितं जीविका दीदयोः विशेषं योगदानं वर्तते। एतस्मिन् क्रम में शुक्रवासरे रात्रिकालीन-प्रचारस्य अन्तर्गतं जीविका दीदया निम्नमतदान-प्रतिशतयुक्तेषु क्षेत्रेषु मतदातृजनानाम् मतदानस्य विषये जागरूकता हेतुं रात्रिकालीन-प्रचारः आचरितः। जीविका दीदया रंगोलीं कृत्वा दीपान् प्रज्वाल्य दृढलोकतन्त्राय अधिकं मतदाने प्रेरयितम्। जीविका दीदया ग्रामिणीं महिलाः मतदानाय शपथं अपि दत्तवती। एषः प्रचारः अररिया, फारबिसगंज्, रानीगंज् इत्यादिषु प्रखण्डेषु सञ्चालितः।

हिन्दुस्थान समाचार