नरपतगञ्जे मानिकपुरे समर्थकैः राजद प्रत्याशिनः दुग्धेन स्नानंकारितम्।
अररिया 08 नवम्बरमासः (हि.स.)। नरपतगञ्ज विधानसभा क्षेत्रे राजदप्रत्याशिनः मनीषयादवस्य अमरोरी ग्रामे मानिकपुरपंचायतस्य अन्तर्गतम् शुक्रवासरस्य रात्रौ जनसंपर्के आगत्य समर्थकैः एक क्विंटल दुग्धेन स्नानं कारितम्। द्वितीय चरणे मतदानाय (११ नवम्बर २०२५) प्
अररिया फोटो:दूध से राजद प्रत्याशी को स्नान


अररिया 08 नवम्बरमासः (हि.स.)। नरपतगञ्ज विधानसभा क्षेत्रे राजदप्रत्याशिनः मनीषयादवस्य अमरोरी ग्रामे मानिकपुरपंचायतस्य अन्तर्गतम् शुक्रवासरस्य रात्रौ जनसंपर्के आगत्य समर्थकैः एक क्विंटल दुग्धेन स्नानं कारितम्। द्वितीय चरणे मतदानाय (११ नवम्बर २०२५) प्रत्याशीः दिवसे रात्रौ निरन्तर निर्वाचनीय अभियानं कुर्वन् जनसंपर्के संलग्नः। समर्थकैः मनीषं यादवं एक क्विंटल दुग्धेन स्नातवन्तः जयस्य आशीर्वादं च प्रदत्तवन्तः। एतस्मिन् अवसरः समर्थकैः राजद् नेता च पक्षे नारेषु उत्साहपूर्वक भागं कुर्वन्तः।

मनीषः यादवः ग्रामवासिनां प्रेमं दृष्ट्वा कृतज्ञतां व्यक्तवान्। सः उक्तवान् यत् जनानां एषः स्नेहः आत्मविभोरत्वाय प्रेरयति।

यद्यपि मनीषः यादवः पूर्वं जिलाध्यक्षः आसन्, किन्तु यस्मिन् अवसरि तेजस्वी प्रसादेन युव चेहरा इति मनीषं यादवं प्रत्याशीकारितुं अनिलः यादवः (पूर्वद्विवार्षिक विधायकः) टिकटः न प्रदत्तः। टिकटं न लब्ध्वा अनिलः यादवः चुनावे बगावत् कृतवान्। मनीषः यादवः केवलं अनिलं यादवं न, अपितु अन्य द्वौ पूर्वविधायकौ – भाजपा प्रत्याशी देवयंती यादवः (२०१० नरपतगञ्ज विधानसभा) च जन सुराज पार्टी प्रत्याशी जनार्दन यादवः च – सह चुनावीय प्रतिस्पर्धायाम् अस्ति।

नरपतगञ्ज क्षेत्रे यादवाः बहुलाः, जीविकायाः प्रमुख साधनं कृषिः पशुपालनञ्च। प्राचीनं लोकेऽपि उक्तम् – “रोम पोपः, नरपतगञ्ज गोपः।” १९६२ तमे वर्षे नरपतगञ्ज प्रथमम् अनुसूचितजातिः आरक्षितः। ततः १४ विधानसभा निर्वाचनेषु निरन्तरयादवाः क्षेत्रं अधिकारितवन्तः।

हिन्दुस्थान समाचार / Dheeraj Maithani