Enter your Email Address to subscribe to our newsletters

मंगलाकाली मंदिरस्य पार्श्वे 8090 वर्गमीटरमितायां भूमौ प्रायः6 मासे भविष्यति निर्माणम्
औरैया, 08 नवंबरमासः (हि. स.)।उत्तरप्रदेशराज्यस्य औरैयानगरे परिवहनविभागः अधुना जप्तयानानां सुरक्षितरूपेण स्थापने विषये न व्यथितः भविष्यति। अस्य कृते विभागेन मंगलाकालीमन्दिरस्य समीपे प्रायः अष्टसहस्रं नवति च वर्गमीट्रपरिमिते क्षेत्रे नूतनं यार्ड् (यानागारं) निर्मातुं योजना आरब्धा अस्ति। यदा एतत् यानागारं सिद्धं भविष्यति तदा थाना–कोतवालीपरिसरेषु बहिः स्थितानां यानानां अव्यवस्था नाशं गमिष्यति तथा च यानचौर्यघटनानामपि निरोधः भविष्यति।
पूर्वमेव विभागेन कार्यवाहीकाले जप्तयानानि देवकलीमन्दिरस्य समीपे अथवा थानानां बाह्यभागे स्थाप्यन्ते स्म। तत्र तेषां रक्षणं संवर्धनं च महद्भाररूपं कार्यं जातम्। देवकलीमन्दिरसमीपे स्थाप्यतानां यानानां निग्रहार्थं पुलिसरेखायाः कर्मिणः नियुक्ताः आसन्।
वर्षे २०२३ तस्मात् प्रदेशात् देवकलीमन्दिरसमीपात् अजीतमलकॊतवलीतश्च द्वौ ट्रक् चौर्येण नीतौ आस्ताम्। पुलिसेना उभौ अपि अन्यजनपदेभ्यः पुनः प्राप्तौ। तदनन्तरं सुरक्षितस्य स्थायिनश्च यानागारस्य आवश्यकता अनुभूता।
विभागेन वर्षमेकं पूर्वं यानागारनिर्माणस्य प्रस्तावः शासनाय प्रेषितः, यः अधुना अनुमतः अस्ति। देवकलीप्रदेशस्य बीहड्–प्रदेशे भूमिः चयनिता, निर्माणकार्यं च आरब्धम्। किन्तु कतिपयतांत्रिकदोषकारणात् तद्वर्तमानकाले निरुद्धम् अस्ति।
एआरटीओ एन् सी शर्मा इत्यनेन उक्तं यत् यानागारस्य विन्यासः (ले–आउट्) पुनः शासनाय प्रेषितः अस्ति। अनुमोदनं प्राप्तं सति निर्माणं पुनः आरभ्यते। सर्वासु औपचारिकासु समाप्तासु षण्मासान्तराले यानागारनिर्माणं पूर्णं भविष्यति।
नूतनस्य अस्य यानागारस्य निर्माणेन न केवलं परिवहनविभागस्य कार्यसुविधा भविष्यति, अपितु थानानां बहिः स्थितयानानां समस्या अपि निवारिता भविष्यति, चौर्यघटनानां च निवारणं सुलभं भविष्यति।
---------------
हिन्दुस्थान समाचार