Enter your Email Address to subscribe to our newsletters

– भा.ज.पा. कार्यकर्तृभिः पूर्वउपप्रधानमन्त्रिणे लालकृष्णआडवाणये जन्मदिनशुभाशंसनं कृतम्।
प्रयागराजः, ०८ नवम्बरमासः (हि.स.)। महापौरस्य शिविरे कीडगञ्जप्रदेशे शनिवासरे भारतीयजनतापक्षस्य कार्यकर्तृभिः भारतरत्नः पूर्वउपप्रधानमन्त्रिणे श्रीलालकृष्ण-आडवाणये तस्य ९८तमजन्मदिवसस्य अवसरं प्रति शुभकामनाः दत्ताः।महापौरः गणेशकॆसरवाणी उक्तवान्— “भारतरत्नः पूर्वउपप्रधानमन्त्री लालकृष्णआडवाणी भारतीयराजनीतेः आदर्शपुरुषः अस्ति।”सः जन्मदिवसस्य अभिनन्दनं कुर्वन् ईश्वरं प्रति तस्य दीर्घायुषः निरोगजीवनस्य च प्रार्थनाम् अकरोत्।
महापौरः कार्यकर्तृन् सम्बोध्य अवदत् यत्— “भारतीयजनतापक्षस्य राष्ट्रीयाध्यक्षपदे स्थित्वा आडवाणिना पक्षं शून्यात् शिखरं प्रति नेतुं अतुलनीयं योगदानं कृतम्। तस्य सम्पूर्णजीवनं शुचिता, नैतिकता, राष्ट्रभक्तेः च जीवन्नमूर्तिरूपम्। सः स्वेन समर्पणेन कठोरपरिश्रमेण देशे सर्वत्र संगठनं कार्यकर्तॄंश्च निर्मितवान्।”
भा.ज.पा.–प्रवक्त्रा राजेशकॆसरवाणिना उक्तम्—“लालकृष्णआडवाणी राममन्दिर-आन्दोलनस्य जनकः आसीत्। तस्य नेतृत्वे राममन्दिर-आन्दोलनं तीव्रतां प्राप्तवान्, यस्य शुभफलरूपेण अद्य अयोध्यायां श्रीराममन्दिरनिर्माणं दृष्टुं लभ्यते।”
जन्मदिनशुभाशंसकानां मध्ये आसन्—भा.ज.पा.–कोषाध्यक्षः रामलोचनसाहू, राजेशकॆसरवाणी, पार्षदः मुकेशलारा, विवेकाग्रवालः, टी.एन.दीक्षितः, नवीनमिश्रः, मनोजमिश्रः, विवेकमिश्रः, विष्णुत्रिपाठी, आयुष-अग्रहरिः, हिमालयसोनकरः, बब्बनप्रजापतिः, अजय-अग्रहरिः, संस्करसिन्हा, कमलेशकेसरवाणी, नीरजकेसरवाणी इत्यादयः शतशः भा.ज.पा.–कार्यकर्तारः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani