बनारस रेलवेस्थानकस्य परिवर्तितं कलेवरं,विमानपत्तनकमिव यथा भव्यस्वरूपेण सामाजिकसाधने ख्यातम्
वाराणसी, 08 नवम्बरमासः (हि.स.)।प्रधानमन्त्रिणः श्री नरेन्द्र मोदिनः संसदीयक्षेत्रं वाराणसी, अस्य बनारस् रेल्वे-स्थेशनम् अद्य नवीनरूपेण दृश्यते। स्टेशनस्य कायाकल्पं कृत्वा तत् एअर्पोर्ट् इव आधुनिक-सुविधाभिः सज्जीकृतम्। प्रधानमन्त्री आगमनपूर्वं स्टेश
बनारस स्टेशन पर सज धज कर तैयार बनारस–खजुराहो वंदे भारत एक्सप्रेस


वाराणसी, 08 नवम्बरमासः (हि.स.)।प्रधानमन्त्रिणः श्री नरेन्द्र मोदिनः संसदीयक्षेत्रं वाराणसी, अस्य बनारस् रेल्वे-स्थेशनम् अद्य नवीनरूपेण दृश्यते। स्टेशनस्य कायाकल्पं कृत्वा तत् एअर्पोर्ट् इव आधुनिक-सुविधाभिः सज्जीकृतम्। प्रधानमन्त्री आगमनपूर्वं स्टेशनकम्प्लेक्सं कन्यायाः इव अलङ्कृतम्, भवनैः पौधैश्च सह-सतरंगी विद्युत्-झालरैः प्रकाशमानं कृतम्। नवीनरूपे स्टेशनस्य प्रवेशद्वारम्, फुट्-ओवरब्रिज्, सर्कुलेटिंग्-एरिया, यात्री-हॉल्, यार्ड् च सर्वत्र यात्रिकेषु आधुनिक-सुविधाः उपलब्धाः। स्टेशनं आगत्य यात्री एतेन परिवर्तनेन उत्साहिताः दृश्यन्ते, स्वयम्पिकानि तस्य सोशल्-मीडियायां साझा कुर्वन्तः।

शनिवासरे प्रधानमन्त्री मोदी अत्र त्रीणि चत्वारि नवीनानि वन्दे भारत् एक्सप्रेस् रेलयानानि हरितध्वजेन प्रकट्य देशाय नवीनं वरदानं प्रदत्तवन्तः। अब तक प्रधानमन्त्री स्वस्य संसदीयक्षेत्राय सम्मिलितं अष्ट वन्दे भारत् रेलयानानि उपहाररूपेण प्रदत्तवन्तः। वाराणसी-जंक्शनतः नई दिल्लीं प्रति द्वे, रांची, देवघर, मेरठ च प्रत्येकाय एकं वन्दे भारत् रेलयानं सञ्चाल्यते। पटना-गोमतीनगर वन्दे भारत् अपि अत्र मार्गेण गच्छति।

प्रधानमन्त्री मोदी-स्य एषः 53वाँ ‘अपनी काशी’ दौरा आसीत्। गत दशकस्य मध्ये वाराणसी-रेल्वे-स्टेशनाः — कैंट्, सिटी, शिवपुर्, काशी च — सम्पूर्णरूपेण परिवर्तनम् अनुभवितम्। केवलं रेल्वे न, सम्पूर्णपूर्वांचल-क्षेत्रे अवसंरचना विकासकार्याणां गति अपि जनाः अनुभवन्ति। वर्षे 2018, प्रधानमन्त्री काशी-नगरे जलपरिवहनस्य उपहारं प्रदत्तवन्तः, यत् गङ्गा नद्या द्वारा काशी बिहारं बंगालं च अनेकेभ्यः नगरैः सीधे संयोजिता। रामनगर-स्थ राल्हूपुर् बन्दरगाहात् मालवाहनं सुगमम् अभवत्। नगरस्य चारों पार्श्वे सिक्स्-लेन् च फोर्-लेन् मार्गाः अन्यान् नगरान् सह संयोजने अधिक दृढतां दत्तवन्ति।

प्रधानमन्त्रिणो मोदिनो वाराणसी-प्रति प्रेम वर्षेभ्यः अधिकं प्रगाढम् अभवत्। प्रत्येक-दौरे ते केवलं विकासकार्याणां समीक्षा न कुर्वन्ति, किन्तु देश-विदेश-मंचेषु अपि स्वस्य संसदीयक्षेत्रं ‘काशी’ गर्वेण उल्लेखयन्ति। शनिवासरे ते उक्तवन्तः यद्“अस्माकं प्रयत्नम् अस्ति यत् बनारस आगमनं, बनारस मध्ये निवासः, बनारस-सुविधानां अनुभवः च प्रत्येकजनाय विशेष-अनुभवः भविष्यतु। एषः अस्माकं सर्वकारस्य लक्ष्यं अस्ति।”

ते उक्तवन्तः यत् काशी-खजुराहो वन्दे भारत्, फिरोजपुर्-दिल्ली वन्दे भारत्, लखनऊ-सहारनपुर वन्दे भारत्, एर्नाकुलम्-बेंगलुरु वन्दे भारत् च हरितध्वजे प्रदर्शितानि। एतेषां चत्वारि नवीन वन्दे भारत् रेलयानां सह अद्य देशे 160 अधिकं नवीन वन्दे भारत् रेलयानां संचालनम् आरभ्यते। यथा भारतः विकसित भारताय स्व-साधनानां श्रेष्ठीकरणाय अभियानं आरभत, एते रेलयानाः तस्मिन् मार्गे एकं मील-स्तम्भं भविष्यन्ति।

----

हिन्दुस्थान समाचार