Enter your Email Address to subscribe to our newsletters

— वनराज्यस्मृतयः राजगस्यानुकूले भावनात्मकं आयुधं भूत्वा प्रकटिताः।
पाटलिपुत्रम्, 08 नवम्बरमासः (हि.स.)। बिहारविधानसभानिर्वाचनस्य २०२५ तमे द्वितीये चरणे राजनीतिकसंघर्षः सम्पूर्णतया क्षेत्रे प्रविष्टः अस्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्रियजनतादलस्य (राजदस्य) निर्वाचनप्रचारकाले प्रचलमानानि गीतानि लक्ष्यीकृतानि।
प्रधानमन्त्रिणा उक्तम् — एते गीतानि एव दर्शयन्ति यत् राजदः वनराज्यस्य पुनरावर्तनाय कतिमात्रम् उत्कण्ठितः अस्ति। एषु गीतेषु दरिद्रदलितातिपश्चात्समाजस्य जनान् भयभीतान् कर्तुं प्रयत्नः सुस्पष्टं दृश्यते। राजदस्य प्रचारगीतस्य एकस्मिन् गीते पद्यानि सन्ति — “आयेगी भैया की सरकार, बनेंगे रंगदार” इति।
प्रधानमन्त्रिणा मोदिना अस्य गीतस्य विषये कटाक्षः कृतः — येषां प्रचारकार्येषु अपराधः दुराचारः परिवारवादः च स्तूयते, ते यदि सत्तायां आगच्छेयुः, तर्हि बिहारः पुनरपि तस्मिन् अन्धकारयुगे प्रविशेत्, यतः निर्गन्तुं जनतायै पञ्चदशवर्षाणि यत्नः कृतः। अधुना जनता गीतान् अपि पूर्वसत्तानां च अभिलेखान् समतोल्य पश्यति।
राजदस्य गीतान् शृणुत — ततः बिहारस्य भविष्यं विज्ञायस्व।
प्रधानमन्त्रिणा नरेन्द्रमोदिना यूट्यूबमाध्यमे प्रचलमानान् राजगसमर्थकानां प्रचारगीतानामपि उल्लेखः कृतः। तेन उक्तम् — एतानि गीतानि शृण्वन्तः बिहारजनाः अवगच्छेयुः यत् यदि राजदसत्ता आगच्छेत् तर्हि बिहारस्य का दशा स्यात्। येषां गीतानां मध्ये अपराधिनां जयजयकारः भवति — चिन्त्यतां, तेषां राज्ये किं भविष्यति।
प्रधानमन्त्रिणा उक्तम् — एते जनाः पूर्वमेव बिहारं जातिप्रधानराजनीतौ आरोप्य स्थितवन्तः, अधुना गीतसंगीतद्वारा भावनाभिः जनान् उद्दीप्तुं यतन्ते। किन्तु बिहारजनाः विज्ञाः, ते अधुना भयस्य न, अपि तु विकासस्य राजनीति इच्छन्ति। अधुना दरिद्रस्य पुत्रः विद्यालयं गच्छति, कन्या वित्तकोषम् उद्घाटयति, गृहे विद्युत् एव अग्निचूलिका स्तः। ये अतीतस्य तमः पुनरानयितुमिच्छन्ति, ते जनतायाः आशाभिः क्रीडन्ति।
पुनः प्राप्तः विवादः — “वनराज्यं वा सुशासनं वा” इति।
प्रधानमन्त्रिणः अस्य वक्तव्येन निर्वाचनचर्चा पुनरपि तस्मिन् एव केन्द्रीभूता यत्र बिहारराजनीतिः बहुवारं गतवती अस्ति — “वनराज्यं प्रति सुशासनं” इति।
राजनीतिविश्लेषकः लवकुमारमिश्रः वदति — नरेन्द्रमोदिना अस्मिन् वक्तव्येन एकेन एव समयेन अनेकाः लक्ष्याः साधिताः — जातिप्रधानराजनीतौ प्रहारः, पूर्वभयानां स्मरणं च, दरिद्रवर्गेषु स्थिरराज्ये विश्वासस्य जागरणं च।
हिन्दुस्थान समाचार / अंशु गुप्ता