Enter your Email Address to subscribe to our newsletters


- महागठबन्धने विद्यमानायां दरारायां मध्ये मोदी–योगीप्रेरितया लहर्या निर्वाचनसमीकृतयः परिवर्तिताः।-सुशासन–राष्ट्रवाद–विश्वास इत्येषां कार्यसूचनायां राजगस्य विकासरेखा निरन्तरं वर्धते।-राजगस्य ‘द्विगुणभावनात्मकसम्बन्धः’ इत्यस्य नूतन आख्यानं निर्मीयते।
पटना/लखनऊनगरम्, 08 नवम्बरमासः (हि.स.)। बिहारविधानसभानिर्वाचनस्य द्वितीयचरणे राजनैतिकपरिदृश्ये मोदि–योगियोः युग्ममेव चर्चायाम् अग्रसरः।
प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वेन तथा उत्तरप्रदेशमुख्यमन्त्रिणः योगीआदित्यनाथस्य कठोरप्रशासकस्वरूपेण बिहारराजनीतिः नवमार्गे प्रविष्टा इव दृश्यते। यत्र विपक्षः जातीयसमीकृतिषु प्राचीननाराणां च जालमध्ये एव बद्धः, तत्र राष्ट्रियजनतान्त्रिकगठनः (राजग) सुशासनजनसेवा–राष्ट्रवाद इत्येतेषां कार्यसूचनायां जनमानसानि आकर्ष्य विजयं प्राप्तुम् आरब्धवान्। ‘विकास–विश्वास’ इत्यस्य समन्वयेन सम्पूर्णचुनावीवृत्तान्तः परिवर्तितः राजनीतिकविश्लेषकः वरिष्ठपत्रकारश्च लवकुमारमिश्रः अभिप्रयतते यत् भारतीयजनतापक्षस्य ‘द्विगुणभावनात्मकसम्बन्धः’ इति रणनीतिः राजगस्य प्रमुखबलम् अभवत्।
मोदिविजनं–योगीप्रशासनम् : जनविश्वासस्य सूत्रम्
प्रधानमन्त्री मोदी यदा ‘विकसितबिहार–विकसितभारत’ इति स्वप्नं प्रदर्शयन्ति, तदा योगीआदित्यनाथः तत्रैव ‘भ्रष्टाचार–अपराधमुक्तव्यवस्था’ इति घोषयन्ति। एतयोः युग्मेन जनता अनुभवति यत् भाजपाया राजनीति केवलं सत्तासम्पादनस्य न, अपितु व्यवस्थासंशोधनसेवाभावनायाः अपि। राजनैतिकपण्डितानुसारं मोदिविजनं योगीप्रशासनं च मिलित्वा विपक्षस्य जातीयआधारितराजनीतिं पराजययितुं समर्थं भवेत्। दरभङ्गायां मोदिसभा वा सासारामे योगीघोषणा— सर्वत्र एक एव घोषः— “बिहारपरिवर्तनाय सिद्धः”।
विपक्षस्य शिथिलनीति, राजगस्य प्रबलसङ्कल्पः
महागठबन्धनस्य अन्तर्गतं मतभेदाः, सीटविभाजनच विवादः च अद्यापि स्थितः। परन्तु राजगपक्षे मोदियोगियोः नाम्ना ‘भरोसे की सरकार’ इति आवाहनम् आरब्धम्। भाजपा-नीतिः— मोदी विकासस्य मुखः, योगी सुदृढप्रशासनस्य प्रतीकः। राजनीतिकविश्लेषकः चन्द्रमातिवारी कथयति— मोदीजनसम्बन्धं स्थापयति, योगीविश्वासं जनयति— एतयोः युग्मेन बिहारराजनीतौ भावनात्मकलहरः उत्पन्ना।
सुशासनस्थैर्ये मतदातृणां दृष्टिः
अस्य निर्वाचनस्य निर्णायकभूमिकायां महिलाः प्रमुखाः। उज्ज्वला, जनधन, आवास, आयुष्मानभारत, जीविकादीदी–योजना इत्यादयः महिलाः राहतायाः कारणानि। योगीभाषणेषु यदा नारीसुरक्षा–स्वावलम्बनयोः विषयौ प्रतिपाद्येते, तदा जनसमूहे हर्षध्वनिः प्रतिध्वनति। युवानां मध्ये स्टार्टअप–इण्डिया, स्किल–इण्डिया, योगीयुक्तशासनविषयकं वाक्यं च विशेषचर्चायाम्। विश्लेषकाः वदन्ति— एतस्मिन्निर्वाचने जनता जातीयतासम्बद्धराजनीतिम् अतिवर्त्य सुशासन–स्थैर्ययोः नाम्ना मतदानं करिष्यति।
मोदी–योगीयुग्मं राष्ट्रीयैक्यस्य नूतनं प्रतीकम्
भारतभूमिः एकैव इति भावः उभयोः नेतयोः अन्तःकरणे निहितः। मोदी विकास–आत्मनिर्भरता–भारतीयगौरवस्य प्रतीकः, योगी सुशासन–सेवाभावनायाः आदर्शः। यद्यपि सः उत्तरप्रदेशस्य मुख्यमन्त्री, तथापि बिहारभूमौ तस्य ‘एकभारत–श्रेष्ठभारत’ इति सन्देशः दृढीभवति। योगिनः ‘महन्तस्वरूपः’ धार्मिक–सांस्कृतिकनायकत्वेन प्रतिष्ठापितः।
भाजपायाः ‘द्विगुणभावनात्मकसम्बन्धः’ प्रभावशाली
राजनीतिकविश्लेषकः बब्बन्मिश्रः अभिप्रयतते— मोदिनः प्रभावः–योगीजनाधारयोः संयोजनम् एव भाजपायाः प्रमुखं शस्त्रं जातम्। मोदीविकासमॉडलः मध्यमवर्ग–युवकयोः मनः आकर्षयति, योगीशासनमॉडलः ग्रामीण–परम्परागतमतदातृणां मनः रञ्जयति।
महिलाजनस्य हृदये मोदी–योगीयुग्मस्य स्थैर्यम्
उज्ज्वला, लाडलीबहना, आयुष्मानभारत, जनधन, आवास–योजनाः विश्वसनीयतायाः प्रतीकाः। योगीभाषणेषु नारीसुरक्षायाः, स्वावलम्बनस्य च चर्चा जातु, तदा सभा–स्थले तालिघोषः शृणोति। महिलाः एतां युग्मं स्वपरिवाररक्षकौ–सहायकौ इव पश्यन्ति।
निर्वाचनस्य केन्द्रः—सुरक्षा, सम्मान, आत्मनिर्भरता
एषः निर्वाचनः केवलं अभिकथनानां न, अपि तु विश्वास–व्यवस्थयोः स्पर्धा। जनाः ‘जङ्गलराज् उत सुशासनम्’ इत्यस्मात् विमर्शात् अग्रे गताः। अद्य विषयः— कः नेता बिहारं सुरक्षितं, सम्मानयुक्तं, आत्मनिर्भरं च करिष्यति? सभासु घोषाः— “मोदिविकासः, योगीविश्वासः, नीतीशसहयोगः— एषा बिहारस्य आशा।”
बिहारराजनितौ नूतनः स्वरः—मोदी–योगी युग्मं संकल्पः
राजनैतिकविशेषज्ञाः— रंगनाथः, दिनेशपाठकः, राजनपाण्डेयश्च— वदन्ति यत् बिहारराजनीतिः ‘जङ्गलराज् उत सुशासनम्’ इति सीमातः परम् आगता। अस्मिन् समये बिहारनिर्वाचनपरिदृश्ये यदि कश्चन नाम प्रतिध्वनति, तर्हि सः मोदी–योगीयुग्ममेव। जनता तौ केवलं नेतारौ न पश्यन्ति, अपितु एकं दृढसंकल्पं— “नवबिहारस्य निर्माता”इति।
-----------
body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}
हिन्दुस्थान समाचार / Dheeraj Maithani