झारखण्डस्य मुख्यमन्त्री डी.जी.पी. आसीत् अनुरागगुप्तस्य सम्पूर्णकार्यकालस्य अनुसन्धानं कर्तुं साहसं दर्शयतु- बाबुलालः
राँची, ०८ नवम्बरमासः (हि.स.)। झारखण्डराज्ये भारतीयजनतापक्षस्य प्रान्ताध्यक्षः तथा विधानसभायां विपक्षनेता बाबूलालमराण्डी इत्यनेन राज्यस्य तदानीन्तनं आरक्षिमहानिदेशकं ( अनुरागगुप्तं प्रति मुख्यमन्त्रिणं हेमन्तसोरेनं प्रति लक्ष्यं साधितम्। तेन तस्य
फाइल फोटो बाबूलाल मरांडी


राँची, ०८ नवम्बरमासः (हि.स.)। झारखण्डराज्ये भारतीयजनतापक्षस्य प्रान्ताध्यक्षः तथा विधानसभायां विपक्षनेता बाबूलालमराण्डी इत्यनेन राज्यस्य तदानीन्तनं आरक्षिमहानिदेशकं ( अनुरागगुप्तं प्रति मुख्यमन्त्रिणं हेमन्तसोरेनं प्रति लक्ष्यं साधितम्। तेन तस्य महानिदेशस्य विरुद्धं अन्वेषणस्य याचना अपि कृता। बाबूलालमराण्डी शनिवासरे सामाजिकमाध्यमे एक्स इत्यस्मिन् लिखितवान्— “मुख्यमन्त्रिन् हेमन्तसोरेनः, अनुरागगुप्ता इव भ्रष्टः आरक्षकमहानिदेशकः झारखण्डराज्ये जातः कदापि नासीत्।” एकस्य चित्रमुद्रिका–दृश्यस्य उल्लेखं कृत्वा सः उक्तवान्— “सामाजिकमाध्यमेषु भ्रमन् एषः चित्रमुद्रिकावार्ताविशेषः विपक्षदलस्य नेतुः नास्ति, किन्तु भवतः सह शासनमण्डले सम्मिलितस्य प्रमुखराजनीतिकदलस्यकांग्रेसस्य—पूर्वमन्त्रिणः एव अस्ति, यः अवैधः डी.जी.पी. अनुरागगुप्तां पदात् अपसारयितुं कतिपयदिनपूर्वं उक्तवान्।” सः लिखितवान्— “एतत् तावत् एकं चिन्हमेव। यदा सत्ताधारीदले स्थितः अपि कोऽपि अधिकारीणां प्रति एतादृशान् गम्भीरान् भ्रष्टाचारारोपान् करोति, तर्हि तेन कथं, कियद्भिः च प्रकारैः भ्रष्टाचारः अपराधश्च कृतः इति सहजतया ज्ञायते। श्रूयते च यत् यस्य अवैधस्य डी.जी.पी.-नाम्नः भवता भस्मासुररूपेण आशीर्वादः दत्तः, स एव पुनः भवन्तं दग्धुं प्रबन्धं कर्तुम् आरब्धवान्।” मराण्डिना तेन स्वलेखेन उक्तम्— “यद्यपि भवन्तः किञ्चित्कालं रक्षिताः, तथापि जनता अद्यापि भवतः क्रियाभिः तुष्टा नास्ति। मन्यते च यत् भवन्तः ‘सर्पोऽपि म्रियेत्, दण्ड च न भङ्क्तु’ इति सूत्रं स्वीकरोति। मुख्यमन्त्रिन्, जनता अतीव प्राज्ञा भवति।” विपक्षनेता अवदत्— “मया निरन्तरं अवैध–डी.जी.पी.–विरुद्धं स्वरः उत्थापितः, तथापि भवतः उपरि कोऽपि प्रभावः नाभूत्। सभायां मार्गे च स्वरः उत्थापितः, किन्तु भवन्तः हठे आसीत्। विषयः न्यायालयं प्रति गतः अपि, तथापि भवन्तः हठे स्थिताः। यदा भवतः पोषितः एषः अपराधीस्वभावः पुरुषः अन्तः–अन्तः भवतः एव समाधिं खनितुम् आरब्धवान्, तदा भवतः निद्रा भङ्गिता।” भा.ज.पा.–प्रान्ताध्यक्षः उक्तवान्— “मुख्यमन्त्रिन्, यद्यपि नद्यां बहु जलं प्रवाहितं, तथापि यदि किंचित् अपि पदस्य गरिमा साखं च चिन्तयन्ति, तर्हि अवैधः डी.जी.पी. आसीत् अनुरागगुप्तस्य कार्यकालस्य उच्चस्तरीयम् अन्वेषणं कर्तुं धैर्यं प्रदर्शयतु। एषा एव जनतायाः इच्छा। यस्य अवैधस्य डी.जी.पी.–नाम्नः त्यागपत्रं दातुं परिस्थितिः जाता, तं भवन्तः कथं भयमुक्तं कुर्वन्ति?” बाबूलालेन उक्तम्— “झारखण्डस्य प्रशासनव्यवस्थायां सत्प्रवृत्तयः अधिकारीणः अपि सन्ति। तथापि एषु मध्ये चर्चायां वर्तते यत् झारखण्डराज्ये राज्यसेवातः आरभ्य अनेकाः भारतीयप्रशासनिकसेवायाः (आई.ए.एस्.) अधिकारीणः भ्रष्टाचारकारणेन कारागारं गताः सन्ति, किन्तु एकोऽपि भ्रष्टः भारतीयारक्षकसेवायाः अधिकारी न दण्डितः, न च कारागारं गतः। यदि सम्यक् अन्वेषणं क्रियेत, तर्हि प्रकाशम् आगच्छेत् यत् केचन आरक्षकाधिकारीणः राज्ये भ्रष्टाचारस्य कीर्तिमानं स्थापयामासुः।” मराण्डी अन्ते उक्तवान् यद् “अन्वेषणं स्थापयतु मुख्यमन्त्रिन् हेमन्तसोरेनः, अन्यथा मम वचनं लेखित्वा स्थापयन्तु—एतादृशाः अन्येऽपि जनाः भवतः परितः अद्यापि वर्तन्ते, ये भवतः सदैव भयेन बाधन्ते तथा आगामिन्यपि भवतः भयेन दमनं करिष्यन्ति। हेमन्तः एकवारं धैर्यं प्रदर्शयतु।”

हिन्दुस्थान समाचार / Dheeraj Maithani