Enter your Email Address to subscribe to our newsletters

खूंटी, 8 नवंबरमासः (हि.स.)।
बाबा आम्रेश्वर धाम्नि स्थिते श्री शनिदेव मन्दिरे पूजां कुर्वत्या द्वौ पुत्रौ वतीनां मातृणां जनसमूहः प्रचुरः प्रवृत्तः। शनिवासरे श्रद्धालूनां जनसमूहः दृष्टः। द्वौ पुत्रौ वतीनां मातृणां दीर्घा शृङ्खला प्रातःकाले एव मन्दिर प्राङ्गणे स्थिता। सर्वाः मातरः स्वस्वकार्यात् प्रतीक्षां कुर्वन्त्यः श्रद्धाभावेन च भक्तिभावेन च शनिदेवाय तैलं तिलम् उडदं फलं प्रसादं च अर्पयन्ति, तेषां कुलस्य सुखसमृद्धिं पुत्राणां च दीर्घायुं प्रार्थयन्ति। मन्दिरप्राङ्गणे श्रद्धालूनां सुविधायै समितेः पक्षात् विशेषः प्रबन्धः कृतः। पूजा-अर्चनायाम् ‘जय शनिदेव’ इत्यादि जयकारेण सम्पूर्णं वातावरणं भक्तिमयं जातम्। श्रद्धया मन्यते यत् शनिदेवाय तैलतिलं अर्पयित्वा ग्रहदोषः हरति, जीवनं च शान्तिं समृद्धिं च लभते।
मन्दिरस्य पुरोहितेन उक्तं यत् शनिदेवस्य पूजा विशेषतया शनिवासरे कर्तव्या धार्मिकमहत्त्वेन युक्ता। अस्मिन् अवसरणे क्षेत्रस्य विभिन्नग्रामाणि मातरः आगता: स्वपुत्राणां मंगलकामनायै भगवान् शनिदेवात् आशीर्वादं प्रार्थितवन्तः। मन्दिर प्राङ्गणे सम्पूर्णदिनं श्रद्धालूनाम् आवागमनं निरन्तरम् आसीत्।
किञ्चिद्दिनानि पूर्वम् एकपुत्रवती मातृणां ही सम्मर्दः प्रवृत्तः आसीत्, तदा द्वौ अथवा अधिकपुत्रवती मातरः अल्पम् आगत्यन्ति स्म।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani