Enter your Email Address to subscribe to our newsletters

16 नवंबर दिनांके सनातनयात्रायाः समापनम्
मथुरा, 08 नवम्बरमासः (हि.स.)।बागेश्वरधामस्य पीठाधीश्वरः पण्डितः धीरेंद्रशास्त्री इत्यस्य “सनातनयोजकपदयात्रा” इति नाम्नी यात्रा अद्य दिल्लीतः आरब्धा अस्ति। ब्रजप्रदेशे यात्रायाः प्रवेशे कृते अनेके सन्तः अत्र समागम्यन्ते, यात्रायाः समापनदिने षोडशे नवम्बरमासे धीरेंद्रशास्त्री अभिनेता संजयदत्तः राजपालयादवश्च सहिताः बांकेबिहारीलालस्य दर्शनं कृत्वा ध्वजारोहणं करिष्यन्ति।
वृन्दावनस्य प्रमुखसन्तः आचार्यः मृदुलकान्तशास्त्री अद्य उक्तवान् यत् अस्याः पदयात्रायाः माध्यमेन एषा सीधा जागरणशक्ति उत्पद्यते या न सुलभतया निवारयितुं शक्या। कथावाचकस्य धीरेंद्रशास्त्रिणः प्रयासाः निःसन्देहं सफलाः भविष्यन्ति। ब्रजप्रदेशस्य सन्तः सदैव तस्य सहाय्याय सिद्धाः भवन्ति। तेन उक्तं यत् ब्रजप्रदेशे यात्रायाः कालखण्डे सन्तानां सह अभिनेता संजयदत्तः राजपालयादवश्च अपि सहभागी भविष्यतः। तदन्यः योगगुरुः बाबा रामदेवः अपि आगन्तुं सम्भाव्यते इति।
तेन एव अवदत् यत् प्रशासनम् रविवासरत्वात् यात्रायां सहभागीभ्यः केषांचन प्रमुखजनानामेव छटीकरात् बांकेबिहारीमन्दिरपर्यन्तं आगमनाय अनुमतिं दत्तवान्। रविवासरे एव मन्दिरे सामान्यजनानां भीः भवति, अतः यात्रायां सहभागीभ्यः लाखशः जनानां समूहात् यातायातव्यवस्थायाः विघटनस्य सम्भावना स्यात्। अत एव यात्रायाः ब्रजप्रदेशप्रवेशे एव राजमार्गात् वृन्दावनपर्यन्तं यातायातविभाजनं (ट्रैफिक डायवर्जनम्) कृतम्।नगरस्य वरिष्ठपुलिसअधिकारिणा राजीवकुमारसिंहेन उक्तं यत् पदयात्रां प्रति पुलिसप्रशासनं सज्जं वर्तते। सुरक्षायाः दृष्ट्या बहुषु थानप्रदेशेषु पुलिसबलं नियुक्तं भविष्यति, यातायातार्थं च विशेषयोजना अपि सिद्धा अस्ति।
हिन्दुस्थान समाचार