Enter your Email Address to subscribe to our newsletters

पूर्वीसिंहभूमः, 8 नवंबरमासः (हि.स.)।
जिलानिर्वाचनाधिकारी श्री कर्ण सत्यार्थी ४५-घाटशिला विधानसभा–उपनिर्वाचनस्य दृष्ट्या ९ नवम्बर् दिनाङ्के सायं पञ्चवादने आरभ्य ११ नवम्बर् दिनाङ्के सायं पञ्चवादनपर्यन्तं सम्पूर्णं घाटशिला विधानसभा–क्षेत्रे ड्राई–डे अथवा शुष्क दिवसः घोषितं कृतवान्। एषः आदेशः उत्पाद–अधिनियमस्य २६-औषधस्य अधीनं प्रदत्त-शक्तिभिः शनिवासरे निर्गतः।
निर्वाचन–अधिकारिणा उक्तम् यत् ११ नवम्बर् दिनाङ्के मतदान–दिनं निश्चितं अस्ति। अस्य पूर्वं ४८ घण्टानां कालावधौ लोक–प्रतिनिधित्व–अधिनियम १९५१–सन्ध्यायाः १३५(ग) औषधेः अन्तर्गत, कस्यचित् होटेल, भोजनालय, दुकाने, सार्वजनिक वा निजी स्थले मद्यं वा अन्य मादक–पदार्थस्य विक्रयः, वितरणं वा परिषेवनं पूर्णतः निषिद्धं भविष्यति।
अस्मिन् कालावधौ मद्यं धारयित्वा, विक्रीय वा पिलयित्वा सख्तं कानूनीं कारवाईं क्रियते। आदेश–उल्लङ्घनकर्ता व्यक्तिः अर्ध–वर्षपर्यन्तं कारावासं, द्वे सहस्रं रूप्यकाणि दण्डं वा उभयोरपि दण्डं प्राप्नोति। एषः अपि यत् सम्बन्धितं व्यक्तेः पासात् लब्धं मद्यं वा तादृशं पदार्थं जप्तं कृत्वा नष्टं क्रियते। जिला–प्रशासनं सर्वेभ्यः होटेल, बार तथा मदिरा–व्यापारीभ्यः आह्वानं कृतवान् यत् ते आदेशस्य पूर्णं पालनं कुर्वन्तु। प्रशासनस्य उक्तम् यत् नियम–उल्लङ्घनस्य समये कस्यापि क्षमा न दास्यते। अस्य निर्णयस्य उद्देश्यं निर्वाचन–प्रक्रियाम् निष्पक्षा, शांतिपूर्णा च पारदर्शी च करणीयम् इति निश्चितम्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani