Enter your Email Address to subscribe to our newsletters

रांची, 8 नवंबरमासः (हि.स.)।झारखण्डप्रदेशमुखियासंघस्य अध्यक्षः सोमा उरांव इत्याख्यः राज्यसर्वकारं प्रति राँचीनगरस्थे कोकरप्रदेशे भगवतः बिरसामुण्डस्य भग्नप्रतिमां शीघ्रं संस्कारयितुं निवेदनं कृतवान्। तेन उक्तं यत् बिरसामुण्डस्य तीरधनुः रज्ज्वा बद्धः अस्ति, यः कदाचित् पतितुं शक्नोति। अतः सरकारेण तस्मिन् विषयि अविलम्बं संज्ञानं ग्राह्यम्।
एतानि वचनानि उरांवमहाशयेन शनिवासरे उक्तानि। सः जनजातिगौरवदिवसस्य आयोजनसमितेः राँची–शाखायाः ओरतः आरोग्यभवन–बरियातू–सभागारे आयोजितायां सभायां वक्तारूपेण भाषितवान्। कार्यक्रमे पञ्चदशे नवम्बरमासे भगवान् बिरसामुण्डस्य जयंतीसम्बद्धं जनजातिगौरवदिवसस्य आयोजनं विषये चर्चाः अभवन्।
तस्मिन् अवसरि केन्द्रीयसर्नासमितेः अध्यक्षः बबलूमुण्डः सोमा उरांवश्च उभौ झारखण्डसरकारं प्रति भगवतः बिरसामुण्डस्य अष्टधातुमयप्रतिमां शीघ्रं स्थापयितुम् आवेदितवन्तौ। बबलूमुण्डेन उक्तं यत् “अबुआ–सरकारे” भगवतः बिरसामुण्डस्य नाम्ना कार्यक्रमाः भवन्ति, किन्तु भग्नप्रतिमायाः पुनर्निर्माणे सरकारस्य मनः नास्ति। एषः आदिवासिजनानाम् अपमानः अस्ति, सः न सहनीयः।
समितेः संयोजकः जगलालपहान इत्याख्यः अवदत् यत् जनजातिगौरवदिवसः रामदयालमुण्डा–फुटबॉल–क्रीडाङ्गणे उत्सवतः मनिष्यते। तस्मिन् विविधजनजातीनां झाङ्क्यः प्रदर्शयिष्यन्ति। सर्वे अपि स्वस्वपारम्परिकवेशभूषाभिः सहिताः ढोल–नगारे–माँदरवाद्यैः सह नृत्यमण्डलीभिः सह कार्यक्रमे भागं ग्रहीष्यन्ति।
कार्यक्रमे मुख्यातिथिरूपेण राज्यपालः सन्तोषगंगवारः उपस्थितः भविष्यति। जनजातिगौरवदिवसस्य भव्यरूपाय आयोजनसमितेः सर्वे कार्यकर्तारः दृढं प्रयत्नं कुर्वन्ति।
सभायां उपस्थिताः आसन् यत्संयोजकः जगलालपहानः, बबलूमुण्डः, अशोकमुण्डः, मुकेशमुण्डः, आशीषमुण्डः, नकुलतिर्कीः, प्रदीपलकडा, बिनाचन्दुरांवः, मुन्नाहेंब्रमः च अन्ये च।
---------------
हिन्दुस्थान समाचार