Enter your Email Address to subscribe to our newsletters

पाटलिपुत्रम्, ८ नवम्बरमासः (हि.स.)। बिहारराज्यस्य सारणजनपदे गङ्गागण्डकयोः संगमे यः विश्वप्रसिद्धः हरिहरक्षेत्रः सोनपुरमेला प्रतीयते, सः अस्य वर्षे नवम्बरमासस्य नवमे दिनाङ्के आरभ्य भविष्यति। एषः मेला एकमासपर्यन्तं अर्थात् दशमे दिसम्बरदिनाङ्के पर्यवसानेन समाप्तं भविष्यति।
सारणप्रमण्डलस्य आयुक्तः राजीवरोशनः अधिकारी एतस्मिन् ऐतिहासिके मेलायाः उद्घाटनं करिष्यति। उद्घाटनसमारोहो पर्यटनविभागस्य मुख्यसांस्कृतिकपण्डाले, नखासप्रदेशे सायं पञ्चवादने आयोज्यते। अस्मिन् अवसरे विशिष्टातिथिरूपेण सारणप्रक्षेत्रस्य आरक्षक-उपमहानिरीक्षकः निलेशकुमारः उपस्थितः भविष्यति। तत्र सारणस्य जनपदाधिकारी अमनसमीर, वरिष्ठाराक्षकाधीक्षकः डॉ॰ कुमारआशीषः च अन्ये च वरिष्ठाधिकारीणः अपि सन्निहिताः भविष्यन्ति।
हरिहरक्षेत्रस्य अयं मेला न केवलं बिहारस्य, अपि तु समग्रस्य देशस्य दक्षिण-आस्यादेशानां च प्राचीनतमेषु मेलेषु एकः इति मन्यते। अस्य ऐतिहासिकधार्मिकपृष्ठभूमिः अतिसमृद्धा अस्ति। उच्यते यत् भगवान् विष्णोः “हरि” तथा भगवानः शिवस्य “हर” इत्येतयोः संगमस्थानत्वात् अस्य प्रदेशस्य नाम “हरिहरक्षेत्रम्” इति जातम्। अस्मिन् एव पुण्यभूमौ अयं मेला शताब्द्यः यावत् आस्था-संस्कृति-व्यापाराणां संगमः भूत्वा स्थितः।
पौराणिककथायां वर्ण्यते यत् अस्मिन्नेव स्थले गजस्य ग्राहेण युद्धे जातेमध्ये भगवान् विष्णुः गजस्य रक्षणं कृतवान्। अतः एषः प्रदेशः विशेषं धार्मिकमहत्त्वं प्राप्नोति। प्रति वर्षं कार्तिकपूर्णिमायां लक्षाधिकाः श्रद्धालवः अत्र गङ्गागण्डकयोः संगमे स्नानं कृत्वा पुण्यम् आप्नुवन्ति, मेले च आनन्दं लभन्ते। किन्तु अस्मिन् वर्षे विधानसभानिर्वाचनकारणात् मेले तिथयः परिवर्तिताः।
सोनपुरमेला कदाचित् एशियाखण्डस्य अतिबृहत् पशुमेलः आसीत्, यत्र देशविदेशेभ्यः हस्तिनः अश्वाः उष्ट्राः अन्ये च पशवः विक्रयार्थं आगच्छन्ति स्म। कालक्रमेण पशुव्यापारः न्यूनः जातः, तथापि मेला अद्यापि स्वपरम्परागतस्वरूपेण सह आधुनिक-आकर्षणैः अपि प्रसिद्धः अस्ति। अस्मिन् वर्षे अपि मेलाग्रामीणकला, हस्तशिल्प, झूलक्रीडा, सांस्कृतिककार्यक्रमाः, पारम्परिकलोकगीतप्रदर्शनानि च जनान् आकर्षयिष्यन्ति।
बिहारसर्वकारस्य पर्यटनविभागः, जनपदप्रशासनं च मेलां सफलं सम्पादनं प्रति विस्तीर्णं व्यवस्थां कृतवन्तौ। सुरक्षा-व्यवस्थायै विशेषतया आरक्षकबलानां नियुक्तिः कृता। स्वच्छता, पेयजल, प्रकाश, यातायातव्यवस्था च प्रति प्रशासनं सजगं अस्ति।
मेलासमये बिहारस्य लोकसंस्कृतेः पारम्परिकजीवनशैल्याश्च दर्शनं भवति। अयं मेला न केवलं व्यापारिककेन्द्ररूपेण, अपि तु सांस्कृतिकैक्यस्य लोकजीवनस्य च सजीवमूर्तिरूपेण प्रसिद्धः। देशविदेशेभ्यः आगच्छन्तः पर्यटकाः अत्र बिहारस्य समृद्धां सांस्कृतिकन्यासं लोककलां च अवलोक्यन्ति।
हरिहरक्षेत्रस्य (सोनपुरमेलेः) अयं उत्सवः स्वयमेव आस्था, संस्कृति, परम्परा च इत्येतयोः सजीवः प्रतीकः। सः प्रति वर्षं एतत् सन्देशं ददाति — यत् बिहारस्य सांस्कृतिकमूलानि कतिमात्रं गहनानि दृढानि च सन्ति। अस्य वर्षस्य आयोजनं अपि तस्य एव परम्परायाः संवर्धनरूपेण जनसहभागितायाः, श्रद्धायाः, उत्सवस्य च अद्भुतं संगमनं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता