प्रधानमन्त्रिणः नरेन्द्रमोदिनो बालसुलभः व्यवहारः अभिभावकवत्‌ स्नेहः च विद्यालयीयछात्रेभ्यः अतीव अरोचत।
प्रधानमन्त्री नरेन्द्रमोदी वन्देभारत्‌ रेलयानम्‌ उपविष्टैः विद्यालयीयैः छात्रैः सह संवादं कृतवान्‌। वाराणसी, 8 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे स्वस्य द्विदिनीयकाशीप्रवासस्य द्वितीयदिने एकस्मिन् विशेषरूपेण दृश्यन्ते स्म।‘स्
वंदे भारत में सवार बच्चों से बातचीत करते प्रधानमंत्री मोदी


वंदे भारत में सवार बच्चों से बातचीत करते प्रधानमंत्री मोदी


प्रधानमन्त्री नरेन्द्रमोदी वन्देभारत्‌ रेलयानम्‌ उपविष्टैः विद्यालयीयैः छात्रैः सह संवादं कृतवान्‌।

वाराणसी, 8 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे स्वस्य द्विदिनीयकाशीप्रवासस्य द्वितीयदिने एकस्मिन् विशेषरूपेण दृश्यन्ते स्म।‘स्वकाश्यां’ अस्मिन् प्रसंगे ते अस्यां वारायां देशस्य भाविनः नागरिकान् —विद्यालयीयबालकान् प्रति स्नेहपूर्णं पितृतुल्यं च मित्रवत्‌ रूपं धृतवन्तः।

वाराणस्याः (मण्डुवाढिः) रेलस्थानकेऽष्टमे प्रक्रमे चत्वारः वन्देभारत्‌ रेलयानानां प्रस्थानार्थं हरिद्वजं प्रदर्शयितुं पूर्वं प्रधानमन्त्रिणा बनारसात्‌ खजुराहोपर्यन्तं गन्तुं सज्जायमानायाः वन्देभारत्‌ एक्सप्रेस्‌ नामकस्य रेलयानस्य एका यानकक्षायां प्रविश्य तत्र स्थानीयविद्यालयीयैः छात्रैः सह आत्मीयसंवादः कृतः।तेषां सह सख्यसदृशं सहजभावेन अभिवादनं कृत्वा बालकानां कन्धरे हस्तं स्थाप्य वार्तालापं कृतवान्‌। प्रधानमन्त्री बालकेषु स्नेहं वर्षयन्‌ तेषां काव्यानि अपि श्रुतवान्‌ तथा काव्यश्रवणानन्तरं तान्‌ प्रशंसां दत्त्वा प्रोत्साहितवान्‌।प्रधानमन्त्री बालकैः स्वहस्तेन निर्मितानि चित्राणि दृष्ट्वा प्रशंसितवान्‌।बालकाः अपि प्रधानमन्त्रिणः एषः ‘मोदीसरस्य’ बालसुलभं स्नेहमयं च भावं दृष्ट्वा अतिशयं हृष्टाः अभवन्‌।प्रधानमन्त्रिणः दर्शनानन्तरं छात्रछात्राणां हर्षस्य सीमां न आसीत्‌।तत्स्वपितृभ्यः मातृभ्यश्च छायाचित्राणि प्रेषयन्तः आसन्‌।सोशलमाध्यमेषु अपि प्रधानमन्त्रिणः एषः स्नेहमयः संवादः च विशेषरूपेण प्रचलितः।प्रधानमन्त्री तस्मिन् बालकेभ्यः पूर्णे यानकक्षे भ्रमं कृत्वा लोकोपायलटं समीपगत्वा तेन सहापि संवादं कृतवान्‌ तथा रेलयानस्य सञ्चालनस्य विवरणं ज्ञातवान्‌।

अनन्तरं कार्यक्रममञ्चात्‌ प्रधानमन्त्रिणा स्वसंवादे उक्तं यत्‌ — “वन्देभारत्‌ रेलयानानां उद्घाटनकाले विद्यार्थीभिः ‘विकसितभारत’ इति विषयपरम्‌ सुन्दराणि कव्यानि चित्राणि च प्रस्तुतानि। काश्याः सांसदरूपेण मम गर्वः अस्ति यत्‌ मम नगरे बालकाः इत्थं प्रतिभाशालिनः सन्ति।” सः रेलमन्त्रिणः अश्विनिवैष्णवस्य तदीयम् उपक्रमं प्रशंसन् अवदत् यत्‌ छात्राणां मध्ये स्पर्धा आयोजयितुं परम्परा आरब्धा। प्रधानमन्त्रिणा तेषां चित्राणां कव्यानां च प्रशंसा कृता, ये ‘विकसितभारत’,विकसितकाशी’, ‘सुरक्षितभारत’ इत्यादिषु विषयेषु आधारितानि आसन्‌। तेषां मातृपितॄणां शिक्षकेभ्यश्च प्रदत्तं सहयोगं मार्गदर्शनं प्रोत्साहनं च अपि प्रधानमन्त्रिणा प्रशंसितम्‌।

प्रधानमन्त्री अनन्तरम् एकं ‘बालसाहित्यसम्मेलनम्‌’ आयोजयितुं चिन्तितवान्‌ तथा ८–१० विजेतारः देशभरात्‌ अन्यासु स्पर्धासु भागं ग्रहीतुं आमन्त्रिताः।सः अवदत् — “अहम् इच्छामि यत्‌ एतेषां बालकानां कविसम्मेलनं काश्यां क्रियेत्‌ तथा केचन बालकाः सम्पूर्णे देशे भ्रमं कृत्वा स्वानुभवान्‌ प्रकटयन्तु।”

प्रधानमन्त्री अवदत्‌ यद्“विकसितभारतस्य निर्माणे काश्याः भूमिका अग्रणी भविष्यति। अस्याः विकासगतिं, ऊर्जां च स्थायिनीं धारयितुं वयं प्रयतामहे। यतः भव्यकाशी शीघ्रं समृद्धकाशी अपि भवेत्‌, यः कश्चन अपि लोकः अस्यां विश्वनाथनगरे आगच्छेत्‌, सः अत्र विशेषाम् ऊर्जा, उत्साहं च अनुभवेत्‌।”

हिन्दुस्थान समाचार / Dheeraj Maithani