Enter your Email Address to subscribe to our newsletters

डेहरी आन सोनम्, 8 नवंबरमासः (हि.स.)।
आगामि ११ नवम्बर् दिने बिहारस्य भविष्यं सुनिश्चितुम् चिन्त्य युष्मभ्यं निर्वाचनं कर्तव्यम्। यत्र विजयी मन्त्रः प्रेषितः सः युष्माकं विकासाय कार्यं करोति, तदपि सुनिश्चितं कर्तव्यम्। युष्माकं समस्यायाः समाधानाय तस्य कार्यं स्यात्। आगामि १४ नवम्बर् दिने परिणामानन्तरं बिहारमध्ये पुनः एनडीए शासनं स्थापितं भविष्यति। लोक जनशक्ति पार्टी (लोजपा) इत्यस्य राष्ट्रियाध्यक्षः श्री चिरागपासवानः अद्य डेहरी, सासाराम चेनारी च विधानसभा क्षेत्रेषु चुनावी सभायाम् उक्तवान् – एतेषां एनडीए शासनस्य विषये युष्माकं प्रतिनिधित्वं करणं विधायकः सत्ताधारी पक्षस्य सदस्यः भवेत्। मुख्यधारा–संबद्धः विधायकः भवेत्। युष्माभिः विधानसभा क्षेत्रस्य विकासाय चिन्ता करणीयम्। यदि एषां एनडीए–प्रत्याशी विजयी भविष्यति तर्हि ते मुख्यमंत्री श्री नीतीश कुमारस्य समीपे उपविष्टः युष्माकं विकासस्य विषये उक्तं करिष्यन्ति। युष्माकं कृते केन्द्रस्य योजनाः आनयितुं ते कार्यं करिष्यन्ति।
सः अभिमतवान् – “बिहार फर्स्ट, बिहारी फर्स्ट” इति मम दृष्टिकोणः अस्ति, यत् जाति, पाति, धर्म, मजहबादिषु स्थित्युत्थाय प्रत्येकं निर्धनं, दलित–परिवारं मुख्यधारा–संगं संलग्नं कर्तुं मम कार्यम्। एनडीए प्रत्याशी तं दृष्टिकोणं मंचे प्रतिपादितवन्तः। किञ्चित् राजनीतिक–दलाः याः स्वस्य राजनीतिकं लाभं प्राप्स्यन्ति इति जाति–धर्मे विभज्य जनता: प्रयोगं कुर्वन्ति।
सः उक्तवान्यद् वर्षाणि केन्द्र–राज्ये कांग्रेस तथा राजद शासनस्य उपस्थिति: अपि मुसलमानजनस्य दुर्दशा स्थितम्। ये केवल वोट–बैंकं मन्यन्ते तान् युष्माकं उत्तरं दातव्यम्। जनाः केवलम् एकस्य परिवारस्य विषये चिन्तयन्ति। यदा मुख्यमंत्री पदे आगमनस्य विचारः भवति, तदा ते स्वयम् मुख्यमंत्री भवितुं इच्छन्ति। यदि कारागृहं गम्यते, तदा पत्नी मुख्यमंत्री भविष्यति। यदि ईडी आगमिष्यति, पुत्रः मुख्यमंत्री भविष्यति, कन्या सांसद भविष्यति। सः उक्तवान् – राजनीतिकसेवा एव अस्य क्षेत्रे प्रधानं। सः पुनः एनडीए प्रत्याशिनः पक्षे उक्तवान्यज्जनता अवसरं प्रदत्तुम् इच्छति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani