Enter your Email Address to subscribe to our newsletters

चंपावतः, 8 नवंबरमासः (हि.स.)।
चम्पावतनगरे शनिवासरे राजकीयमहाविद्यालय, टनकपुरपरिसरे एकदिवसीय रोजगारमेलायाः आयोजनं कृतम्। एतत् आयोजनं उत्तराखण्डराज्यस्य स्थापनादिवसस्य रजतजयंतीवर्षे 2025 उपलक्ष्ये चम्पावतजापदस्य प्रशासनविभागस्य कौशलविकास एवं सेवायोजनविभागयोः संयुक्ततत्त्वावधानं जातम्।कार्यक्रमस्य शुभारम्भः मुख्यातिथेः नगर–पालिकासभायाः टनकपुर–अध्यक्षेन श्री विपिनकुमारवर्मणा कृतः। ते मातृसरस्वत्याः चित्रसमक्षं दीपप्रज्वलनं च मालयर्पणं च कृत्वा मेलेन उद्घाटनं कृतवन्तः।
जिलासेवायोजन–अधिकारी आर.के.पन्तेन विज्ञापितं यत् अस्मिन मेले २५ प्रतिष्ठित–कंपन्यः नियोजकः च भागं गृहीतवन्तः। कुलं ८३६ अभ्यर्थिनः ऑनलाइन आवेदनं कृतवन्तः, यासु ५२० अभ्यर्थिनः मेलायाम उपस्थिताः सन्। उपस्थितेषु अभ्यर्थिषु ५४ जना: विभिन्नेषु कंपनिषु चयनिताः। तस्मात् अपरीक्षितानां ४६६ अभ्यर्थिनाम् द्वितीय–चरणस्य साक्षात्काराय सुचिबद्धकृतम्।
मेलायाम् उपस्थिताः युवानः रोजगार–अवसरेषु गम्भीर–रुचिं प्रदर्शितवन्तः। कतिपयः कंपन्यः प्रतिनिधयः उत्तराखण्ड–युवानां तन्त्रज्ञान–कौशलं कार्यनिष्ठया सह सम्यक् सम्यक् सङ्गमं प्रशंसितवन्तः। अस्मिन् अवसरे मुख्यविकास–अधिकारी डॉ. जी.एस.खाती, उपजिलाधिकारी टनकपुर आकाशजोशी, राजकीयमहाविद्यालय–प्राचार्या डॉ.अनूपमा तिवारी, जिलापंचायत–उपाध्यक्षा पुष्पा विश्वकर्मा, जिलापंचायतसदस्या सरस्वती चन्द, सेवायोजन–अधिकारी शंकर बोरा च सहित अन्य अधिकारी, शिक्षाविद् तथा गण्यमान्य नागरिकाः अपस्थिताः।
हिन्दुस्थान समाचार / Dheeraj Maithani