Enter your Email Address to subscribe to our newsletters

नवदेहली, 08 नवंबरमासः (हि.स.)। भारतीयजनतापक्षस्य (भा.ज.पा.) त्रयः प्रमुखाः कदलीभूतनेतारः — प्रधानमन्त्री नरेन्द्रः मोदी, रक्षामन्त्रिराजनाथः सिंहः, च केन्द्रियगृहमन्त्रिणा सह सहकारितामन्त्री अमितः शाहः — अद्य बिहारे निर्वाचनयुद्धभूमौ भविष्यन्ति। एते त्रयः मुख्यप्रचारकाः पृथक्–पृथक् प्रदेशेषु भा.ज.पा.-नीत-राजन्यजनतान्त्रिकसङ्घस्य (राज.ग.) प्रत्याशिनां समर्थनाय जनसभाः सम्बोधयिष्यन्ति।
भा.ज.पा. इत्यस्य “एक्स्” नामके सञ्चारमञ्चे स्वनेतानां प्रचारकार्यक्रमं प्रकाशितवती अस्ति। तस्यानुसारं प्रधानमन्त्रि मोदी प्रातः एकादशवादने सीतामढ्यां, अपराह्णे एकवादने बेतियायां च महतीः निर्वाचनसभाः सम्बोधयिष्यति। अमितः शाहः अपि त्रिषु स्थलेषु भविष्यति — प्रातः ११ः१५ वादने पूर्णियायाम्, अपराह्णे १२ः४५ वादने कटिहारायाम्, द्वौ अर्धे वादने सुपौलनगरे च जनसभाः करिष्यति। रक्षामन्त्रिराजनाथः सिंहः अपि त्रिषु स्थलेषु मतदातॄन् सम्बोधयिष्यति — अपराह्णे १२ः२५ वादने काराकाटविधानसभाक्षेत्रे (रोहतस्मण्डले), ततः १ः४५ वादने दिनाराक्षेत्रे (रोहतस्मण्डले), च ३ः०५ वादने रामगढविधानसभाक्षेत्रे (कैमूरमण्डले) जनसभां सम्बोधयिष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता