प्रधानमन्त्री नरेन्द्रमोदी अद्य देशाय चत्वारि अपि नूतनानि वन्देभारत-रेलयानानि दत्तानि, ध्वजं प्रदर्शितवान्, वाराणसीतः खजुराहोप्रयाणं सुगमं जातम्, “हर हर महादेव” इति घोषः सर्वत्र प्रतिध्वनितः
वाराणसी, 08 नवम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्यात्र वाराणस्यां चत्वारि नूतनानि वन्देभारत-एक्सप्रेस-रेलयानानि हरितध्वजेन प्रदर्श्य प्रेषिताः। नूतनानि एतानि वन्देभारत-रेलयानानि यात्राकालं न्यूनं करिष्यन्ति, क्षेत्रीयगतिशीलतां वर्ध
280c4e3f2a3b2d8e88a1c38230234cb6_250268205.jpg


bc8630e5ee5f556562e3a919e10e701a_1984009890.jpg


e3c3eb61f6a8b0d210480a0a5c264d26_62177270.jpg


वाराणसी, 08 नवम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्यात्र वाराणस्यां चत्वारि नूतनानि वन्देभारत-एक्सप्रेस-रेलयानानि हरितध्वजेन प्रदर्श्य प्रेषिताः। नूतनानि एतानि वन्देभारत-रेलयानानि यात्राकालं न्यूनं करिष्यन्ति, क्षेत्रीयगतिशीलतां वर्धयिष्यन्ति, तथा अनेकेषु राज्येषु पर्यटनं व्यापारं च प्रवर्धयिष्यन्ति। प्रधानमन्त्रिणः वाराणसी-रेलस्थानकं आगमनकाले “हर हर महादेव” इति जयघोषैः सम्पूर्णं परिसरं प्रतिनादितम्।

प्रधानमन्त्रिणा प्रातःकाले प्रायः 8:48 वादने देशाय चत्वारि वन्देभारत-रेलयानानि प्रदत्ताः। नूतनानि एतानि वन्देभारत-एक्सप्रेस-रेलयानानि बनारस-खजुराहो, लखनऊ-सहारनपुर, फिरोजपुर-देहली, एर्नाकुलम्-बेंगलुरु इत्येषां मध्ये सञ्चरिष्यन्ति। बनारस-खजुराहो-वन्देभारत-रेलयानम् वर्तमानकाले सञ्चरन्तीभ्यः विशेषयानेभ्यः प्रायः द्वौ-होरा 40 निवेशानि च समयं रक्षयिष्यति। तत् देशस्य प्रसिद्धानि धार्मिक-सांस्कृतिकस्थलानि वाराणसी, प्रयागराज, चित्रकूट, खजुराहो च संयोजयिष्यति। यूनेस्को-संस्थया खजुराहो विश्वधरोहरस्थानत्वेन घोषितम् अस्ति। लखनऊ-सहारनपुर-वन्देभारत-रेलयानम् प्रायः सप्तहोरा 45 निवेशेषु यात्रां समाप्तां करिष्यति। एतेन यात्राकाले प्रायः एकहोरायाः लाघवम् भविष्यति। लखनऊ, सीतापुर, शाहजहानपुर, बरेली, मुरादाबाद, बिजनौर, सहारनपुर इत्येषां यात्रिभ्यः महान् लाभः भविष्यति। रुड्कीमार्गेण हरिद्वारं प्रति गमनम् अपि सुलभं भविष्यति। मध्य-पश्चिम-उत्तरप्रदेशयोः मध्ये सुगमत्वं शीघ्रत्वं च सुनिश्चित्य एषा सेवा सम्पर्कं क्षेत्रीयविकासं च वर्धयिष्यति।

फिरोजपुर-देहली-वन्देभारत-रेलयानम् अस्मिन् मार्गे शीघ्रतमा भविष्यति। तत् स्वं यात्रां षड्‌होरा 45 निवेशेषु समाप्तां करिष्यति। एतत् रेलयानम् राष्ट्रियराजधानीं देहलीं च पंजाबस्य प्रमुखनगराणि — फिरोजपुर, बठिण्डा, पटियाला च — संयोजयिष्यति। अस्याः माध्यमेन व्यापारः, पर्यटनं, व्यवसायसाधनानि च प्रवर्धिष्यन्ते इति अपेक्ष्यते।दक्षिणभारते एर्नाकुलम्-बेंगलुरु-वन्देभारत-रेलयानम् यात्राकाले द्वाभ्यां होराभ्याम् अधिकं समयं न्यूनं करिष्यति। सा यात्रां अष्टहोरे 40 निवेशेषु समाप्तां करिष्यति। एतत् वन्देभारत-रेलयानम् प्रमुखाणि सूचना-तन्त्र-वाणिज्यकेन्द्राणि संयोजयिष्यति। एषः मार्गः केरल-तमिलनाडु-कर्नाटकानां मध्ये आर्थिकक्रियाः पर्यटनं च वर्धयिष्यति।

बनारस-खजुराहो-नववन्देभारत-रेलयानम् अनेकविधदृष्ट्या विशेषा अस्ति। अस्याः यानेन् सह “अष्ट” इति मूलाङ्कः सम्बन्धितः अस्ति। आध्यात्मिकदृष्ट्या अपि अस्याः संचालनं महत्वपूर्णम् अस्ति। प्रधानमन्त्रिणा मोदिना शिवयोगे एतत् रेलयानम् भगवान् शिवस्य नगरीतः (काशी) शिवस्य धामं (मतङ्गेश्वरमहादेवमन्दिरं, खजुराहो) प्रति प्रेषिता। वाराणस्याम् उपस्थितः भारतीयरेलमण्डलस्य सूचना-प्रचारकार्यस्य कार्यकारीनिर्देशकः दिलीपकुमारनामकः उक्तवान् — “देशे अद्यतनतया 156 वन्देभारत-एक्सप्रेस-सेवाः सन्ति। अष्टाभिः नूतनाभिः सेवाभिः संयुक्ताः सन्तु, अधुना कुलसंख्या 164 भविष्यति। अद्य प्रधानमन्त्री बनारस-खजुराहो-वन्देभारत-रेलयानम् हरितध्वजेन प्रदर्शयिष्यति। तदनन्तरं वयं लखनऊ-सहारनपुर-वन्देभारत, फिरोजपुर-देहली-वन्देभारत, एर्नाकुलम्-कोयम्बत्तूर-बेंगलुरु-वन्देभारत-रेलयानम् अपि आरब्धम् ।”

हिन्दुस्थान समाचार / अंशु गुप्ता