वाराणस्यै लब्धम् अष्टमं वंदेभारतं, प्रधानमंत्री मोदी दर्शितवान् हरितध्वजम्
वाराणसी (उत्तर प्रदेशः) 08 नवंबर (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातःकाले स्वस्य संसदीयरामक्षेत्रे वाराणस्यां मण्डुवाडिह् नाम्नि रेलस्थानके अष्टमे प्रस्थाने चत्वारः वन्देभारत् रेलयानानि प्रेषयामास। तत्र स बनारसात् खजुराहो नगरं प्रति गच्छ
ट्रेनों को हरी झंडी दिखाते प्रधानमंत्री


ट्रेनों को हरी झंडी दिखाते प्रधानमंत्री


वाराणसी (उत्तर प्रदेशः) 08 नवंबर (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातःकाले स्वस्य संसदीयरामक्षेत्रे वाराणस्यां मण्डुवाडिह् नाम्नि रेलस्थानके अष्टमे प्रस्थाने चत्वारः वन्देभारत् रेलयानानि प्रेषयामास। तत्र स बनारसात् खजुराहो नगरं प्रति गच्छन्तीं वन्देभारत् रेलं स्वहस्तेन प्रेषितवान्। एषा वाराणस्यां प्राप्ता अष्टमी वन्देभारत् इति स्मर्यते।

नव्या वन्देभारत् रेलयानानि बनारसखजुराहो, लखनौसहारनपुर, फिरोजपुरदिल्ली तथा एर्नाकुलंबेंगलुरु मार्गेषु सञ्चरिष्यन्ति। प्रमुखगन्तव्यस्थानानां मध्ये यात्राकालं न्यूनं कुर्वन्त्यः एताः रेलयानाः प्रादेशिकगत्युत्तेजनं करिष्यन्ति, पर्यटनं वर्धयिष्यन्ति, आर्थिकक्रियाकलापान् च प्रोत्साहयिष्यन्ति।

बनारसखजुराहो वन्देभारत् रेलं सीधं संयोजनं दास्यति। अस्याः यात्रया विशेषरेलयानानां तुलनेन द्वौ होरात्रयांशौ चत्वारिंशन्मिनिटानां च समयबचतिः भविष्यति। एषा रेलयात्रा वाराणसीं प्रयागराजं चित्रकूटं च योजयिष्यति, ये सर्वे धार्मिकसांस्कृतिककेंद्राणि सन्ति।

लखनौसहारनपुर वन्देभारत् रेलं लखनौतः सहारनपुरं यावत् सप्तहोरा पंचचत्वारिंशन्मिनिटेषु नयिष्यति। अस्य फलरूपेण लखनौ, सीतापुर, शाहजहानपुर, बरेली, मुरादाबाद, बिजनौर, सहारनपुर प्रदेशेषु वसतां जनानां लाभः भविष्यति। अस्य मार्गेण रुड्कीहरिद्वारयात्रापि सुलभा भविष्यति।

फिरोजपुरदिल्ली वन्देभारत् रेलं स्वमार्गे अतिवेगा भविष्यति। अस्य साहाय्येन दिल्लीबठिण्डापटियालानां च मध्ये सम्बद्धता दृढा भविष्यति।

एर्नाकुलंबेंगलुरु वन्देभारत् रेलं एर्नाकुलमतः बेंगलुरुं यावत् अष्टहोरा चत्वारिंशन्मिनिटेषु यास्यति, यत्र यात्रिणां द्वौ होराधिकस्य समयस्य रक्षणं भविष्यति।

ततः पूर्वं प्रधानमन्त्रिणः स्वागतं उत्तरप्रदेशमुख्यमन्त्रिणा योगीआदित्यनाथेन रेलमन्त्रिणा अश्विनिवैष्णवेनेति च कृतम्। प्रधानमन्त्रिणा यदा वन्देभारत् रेलयानानि प्रेषितानि तदा यात्रिणः हरहरमहादेव इति घोषैः परिसरं निनादयामासुः।

रेलमन्त्री अश्विनिवैष्णवः उक्तवान् यत् सेमिहाईस्पीड् वन्देभारत् अन्तःवायुः 99.9 प्रतिशतं शुद्धः अस्ति। इण्टिग्रेटेड् कोच् फैक्टरी इत्यत्र टी-18 नाम्नः रेक् अधिकं सुसज्जितं सुविधायुक्तं च निर्मीयते। अस्यां नूतनां श्रृंखलायां बह्वः अति-आधुनिकाः सुविधाः सन्ति।

खजुराहो गच्छन्त्यां वन्देभारत् रेलायां 520 शालाशिष्याः, वार्ताहराः, अन्ये च अतिथयः उपविष्टाः। यात्राकाले भोजनव्यवस्था भारतीयरेलभोजनपर्यटननिगमेण (आईआरसीटीसी) कृता। प्रधानमन्त्रिणः कार्यक्रमस्य कारणेन बनारसस्थानके कतिपय रेलयानानि पुनर्निर्धारितानि। तेषु बनारसदेहरादून जनता, बनारसएलटीटी सुपरफास्ट्, बनारसमाबेल्हादेवीधामप्रतापगढ, बनारसप्रयागराजरामबाग मेमू इत्येतानि रेलयानानि सन्ति। एतेषां पुनर्निर्धारणसूचना राष्ट्रियरेलसूचनातन्त्रे (एनटीईएस) प्रदत्ता।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani