प्रधानमन्त्री नरेन्द्रमोदी अद्य वाराणस्यां चत्वारि नूतनानि वन्देभारत-रेलयानानि ध्वजं प्रदर्शयिष्यति
नवदेलहली, 08 नवम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य स्वस्य संसदीयराज्यं वाराणसीं प्रति आगच्छति। तत्र स चत्वारि नूतनानि वन्देभारत-रेलयानानि हरितध्वजेन प्रेषयिष्यति। एतानि नूतनानि वन्देभारत-रेलयानानि यात्राकालं न्यूनं करिष्यन्ति, क्षेत्र
f9a072759f49ccc0d29e05ac9c1a51d8_892366539.jpg


नवदेलहली, 08 नवम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य स्वस्य संसदीयराज्यं वाराणसीं प्रति आगच्छति। तत्र स चत्वारि नूतनानि वन्देभारत-रेलयानानि हरितध्वजेन प्रेषयिष्यति। एतानि नूतनानि वन्देभारत-रेलयानानि यात्राकालं न्यूनं करिष्यन्ति, क्षेत्रीयगतिशीलतां च वर्धयिष्यन्ति, तथा अनेकानां राज्येषु पर्यटनं व्यापारं च प्रवर्धयिष्यन्ति। एषः देशस्य आधुनिकीकृत-रेलसङ्कल्पनायाः विकासे एकः महत्वपूर्णः चरणः भविष्यति इति अधिकृतविज्ञप्तौ निर्दिष्टम्।

विज्ञप्त्याः अनुसारम्, प्रधानमन्त्री प्रातःकाले प्रायः 8:15 वाराणसीम् आगमिष्यन्ति। तस्मिन् समये चत्वारि नूतनानि वन्देभारत-एक्सप्रेस-रेलयानानि ध्वजेन प्रदर्शयिष्यति। एषा विश्वस्तरीया रेलसेवा प्रधानमन्त्रिणः तस्य स्वप्नस्य — “नागरिकेभ्यः सुगमं, शीघ्रं, अधिकसुखदं च यात्रासेवनं प्रदातुं” — साकाररूपं करिष्यति इति एकः महत्वपूर्णः सिद्धिः भविष्यति।नववन्देभारत-एक्सप्रेस-रेलयानानि बनारस-खजुराहो, लखनऊ-सहारनपुर, फिरोजपुर-देहली, एर्नाकुलम्-बेंगलुरु इत्येतेसु मार्गेषु सञ्चरिष्यन्ति। बनारस-खजुराहो-वन्देभारत-रेलयानानि वर्तमानकाले सञ्चरन्तीभ्यः विशेष-रेलयानानि प्रायः द्वौ होरे 40 निवेशान् च समयं रक्षयिष्यति। सा देशस्य प्रसिद्धानि धार्मिक-सांस्कृतिकस्थलानि — वाराणसी, प्रयागराज, चित्रकूट, खजुराहो च — संयोजयिष्यति। खजुराहो नाम स्थानं यूनेस्को-संस्थया विश्वधरोहरस्थानत्वेन घोषितम् अस्ति।

लखनऊ-सहारनपुर-वन्देभारत-रेलयानम् प्रायः सप्तहोरा 45 निवेशेषु यात्रां समाप्तां करिष्यति। एतेन यात्रायाः काले एकहोरोमात्रस्य लाघवं भविष्यति। लखनऊनगरम्, सीतापुरम्, शाहजहानपुरम्, बरेली, मुरादाबाद, बिजनौरम्, सहारनपुरम् इत्यादि नगराणां यात्रिभ्यः महदुपकारं भविष्यति। रुड्कीमार्गेण हरिद्वारं प्रति गमनम् अपि सुलभं भविष्यति। मध्य-पश्चिमउत्तरप्रदेशयोः मध्ये त्वरितसुगम-अन्तरनगरीय-यात्रां सुनिश्चित्य एषा सेवा सम्पर्कं क्षेत्रीयविकासं च वर्धयिष्यति।

फिरोजपुर-देहली-वन्देभारत-रेलयानम् अस्मिन् मार्गे शीघ्रतमा भविष्यति। सा स्वं मार्गं षड्‌होरा- 45 निवेशेषु समाप्तं करिष्यति। एतत् रेलयानं राष्ट्रियराजधानीं देहलीं पंजाबस्य च प्रमुखनगराणि — फिरोजपुर, बठिण्डा, पटियाला च — संप्रेषयिष्यति। अस्याः माध्यमेन व्यापारः, पर्यटनं, व्यवसायसाधनानि च प्रवर्धिष्यन्ते इति अपेक्ष्यते।

दक्षिणभारते एर्नाकुलम्-बेंगलुरु-वन्देभारत-रेलयानम् यात्राकाले द्वाभ्यां होराभ्याम् अधिकं समयं न्यूनं करिष्यति। सा यात्रा अष्टहोरे- 45 निवेशेषु सम्पन्ना भविष्यति। एतत् वन्देभारत-रेलयानम् प्रमुखाणि सूचना-तन्त्र-वाणिज्यकेन्द्राणि संयोजयिष्यति। एषः मार्गः केरल-तमिलनाडु-कर्नाटकानां मध्ये आर्थिकक्रियाः पर्यटनं च वर्धयिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता