सज्जिताः सुसंस्कृताश्च बनारस–खजुराहो “वन्दे भारत” विशिष्टयानिका सज्जः भूत्वा सम्यक् रूपेण सिद्धा जाता
-प्रधानमन्त्री मोदी अल्पेन कालान्तरे वाराणस्यां चत्वारि “वन्देभारतम्” रेलयानानां राष्ट्राय समर्पणरूपेण उपहारं दास्यति। वाराणसी,08 नवम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे किञ्चिदवशिष्टकाले स्वस्य संसदीयराज्यक्षेत्रे वाराणस्यां बनार
बनारस स्टेशन पर सज धज कर तैयार बनारस–खजुराहो वंदे भारत एक्सप्रेस


बनारस रेलवे स्टेशन पर रेलमंत्री अश्विनी वैष्णव


-प्रधानमन्त्री मोदी अल्पेन कालान्तरे वाराणस्यां चत्वारि “वन्देभारतम्” रेलयानानां राष्ट्राय समर्पणरूपेण उपहारं दास्यति।

वाराणसी,08 नवम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे किञ्चिदवशिष्टकाले स्वस्य संसदीयराज्यक्षेत्रे वाराणस्यां बनारस (मण्डुवाढीह) रेलस्थानकस्य अष्टमे फलके चत्वारः “वन्देभारत” नामकाः रेलयानान् हरितध्वजेन प्रेषयिष्यन्ति च। तत्र बनारसात् खजुराहोयावत् गच्छन्तीं “वन्देभारत” रेलयानसेवां प्रारभ्य प्रयास्यन्ति। एषा वाराणस्याः अष्टमी “वन्देभारत” इति प्रसिद्धा। प्रधानमन्त्रिणः आगमात् पूर्वं प्रभाते एव यात्रिणः छात्राश्च रेलयानमार्गे आगतवन्तः। स्थानकस्य फलके उपवेशनपूर्वं यात्रिकाणां सामानानि परीक्षितानि। विशेषरूपेण बनारसस्थानके “वन्देभारत” रेलयानस्य प्रतिरूपरूपेण रंगोली निर्मिता या यात्रिकेषां मध्ये आकर्षणस्य केन्द्रं जातम्।

बनारस–खजुराहो “वन्देभारत” एषा प्रथम एव रेलयानसेवा या काशीं विंध्याचलम् (मिर्जापुरं) च चित्रकूटं च इति त्रयाणि धार्मिकनगराणि संयोजयिष्यति। अनेन धार्मिकपर्यटनस्य प्रोत्साहनं भविष्यति। अष्टकोचयुक्तायां रेलायाने सप्त कोचाः चेयरकार इत्याख्याः, एकः कोचः विशेषः एक्जीक्यूटिव इत्याख्यः स्यात्। सुरक्षाहेतोः बनारसस्थानके षष्ठाद्यष्टमफल्कपर्यन्तं रेलयानानां संचारः निवारितः। एषा बनारस–खजुराहो “वन्देभारत” रेलायानसेवा उभयोः नगरेषु प्रत्यक्षसंयोजनं करिष्यति। वर्तमानविशेषरेलयानानां तुल्येण एष्या रेलयानस्य समयसंरक्षणं द्वाभ्यां घंटेभ्यः चत्वारिंशद्भ्यश्च मिनिट्भ्यः अधिकं भविष्यति। एषा वाराणसी–प्रयागराज–चित्रकूट इत्यादीनि प्रमुखानि धार्मिक-सांस्कृतिककेन्द्राणि संयोजयिष्यति।

तद्वत् लखनऊ–सहारनपुर “वन्देभारत” रेलायानं लखनऊतः सहारनपुरं यावत् सप्तघण्टानां पञ्चचत्वारिंशन्मिनिटानां मध्ये गमनं करिष्यति। अनेन लखनऊ, सीतापुरम्, शाहजहानपुरम्, बरेली, मुरादाबादः, बिजनौरम्, सहारनपुरम् इत्यादीनां यात्रिकानाम् उपकारः भविष्यति। अनेन मार्गेण रुड्कीतः हरिद्वारं यावत् यात्रा सुगमा भविष्यति। “फिरोजपुर–दिल्ली वन्देभारत” स्वमार्गे शीघ्रतमा रेलायानं भविष्यति, यस्य माध्यमेन दिल्ली-बठिण्डा-पटियालादीनां पंजाबप्रदेशस्य प्रमुखनगराणां मध्ये सम्पर्कः सुदृढः भविष्यति। “एर्णाकुलम्–बेंगळूरु वन्देभारत” एर्णाकुलात् बेंगळूरुं यावत् अष्टघण्टाभ्यः चत्वारिंशन्मिनिटेभ्यश्च समये गच्छति, अनेन यात्रिकाणां द्व्यधिकघण्टाकालः संरक्षितः भविष्यति।

संध्याकाले रेलमन्त्री अश्विनी वैष्णवः वाराणस्यां बनारसस्थानकस्य अष्टमफल्कस्य निरीक्षणं कृत्वा व्यवस्थां परिक्षितवान्। तेन उक्तं यत् शनिवासरे प्रधानमन्त्रिणा चत्वारि “वन्देभारत” रेलयानसेवाः वाराणस्यां हरितध्वजेन प्रेषयिष्यन्ते, अनेन यात्रिकानाम् अत्यधिकं सुगमत्वं भविष्यति। तेन मीडिया-संवादे उक्तं यत् अद्यापि सप्तकोट्यधिकाः यात्रिकाः “वन्देभारत” रेलायानेन गन्तुं प्राप्ताः। “अमृतभारत”, “नमोभारत”, “वन्देभारत” इत्यादीनि नवानि रेलयानानि यात्रिसुविधासंवर्धनार्थं प्रवर्त्यन्ते। तेन उक्तं यत् राष्ट्रे त्रिशताधिकानि (1300) रेलस्थानकानि नूतनीकरणकर्मणि प्रवृत्तानि। निरीक्षणकाले रेल्वेबोर्ड इत्यस्य अध्यक्षः अन्ये च अधिकारी उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता