Enter your Email Address to subscribe to our newsletters

वाराणसी, 8 नवंबरमासः (हि.स.)।
प्रधानमंत्री श्री नरेन्द्र मोदी शनिवासरे वाराणसीतः चतुर्भ्यो नवीनेभ्यो वन्दे भारत् एक्सप्रेस् रेलयानेभ्यो हरितध्वजेन प्रकट्य प्रस्थानाय प्रेषितवन्तः। एतेषु बनारस-खजुराहो, लखनऊ-सहारनपुर, फिरोजपुर-दिल्ली, एर्नाकुलम्-बेंगलुरु वन्दे भारत् एक्सप्रेस् रेलयानानि सम्मिलितानि। अस्मिन् अवसरे प्रधानमन्त्री उक्तवान् यत् भारतः विकसित भारत् इत्यस्य संकल्पेन स्वस्य संसाधनान् सशक्तीकर्तुं अभियानम् आरभत तथा एते रेलयानाः तस्मिन् यात्रायाम् महत्त्वपूर्णमीलस्तम्भरूपेण स्यात।
प्रधानमन्त्री उक्तवान् यत् वन्देभारत्, नमोभारत्, अमृतभारत् चेदृशाः रेलयानाः भारतीय रेलस्य आगामी पीढ्याः आधारं स्थापयन्ति। एषः केवलं नवीनानां रेलयानानां प्रारम्भः नास्ति, किन्तु देशस्य अवसंरचना तथा आत्मनिर्भरता दिशायाम् महत्त्वपूर्णं पादक्रमः अपि अस्ति। ते भारतीयैः निर्मिताः, भारतीयैः उपयोगाय च, भारतीयानां रेलयानाः इति उद्घोषिताः, यः विदेशी यात्रिणः अपि प्रभावितवन्तः।
प्रधानमन्त्री उक्तवान् यत् भारतस्य धार्मिकयात्राः शताब्दीनि यावत् राष्ट्रीयचेतनायाः माध्यमं अभवन्। अधुना वन्दे भारत् नेटवर्केन प्रयागराजम्, अयोध्यां, हरिद्वारम्, चित्रकूटम्, खजुराहो च पवित्र तीर्थस्थानानि संयोज्यन्ते, यत् भारतस्य श्रद्धा, संस्कृति च विकासः सह-गमनं दर्शयति। एषा पहलः तीर्थनगरीं केवलं आध्यात्मिककेंद्रं न, किन्तु राष्ट्रीयप्रगत्याः प्रतीकं इव स्थापितां करिष्यति।
प्रधानमन्त्री मोदी उवाच यत् अतीत ११ वर्षेषु उत्तरप्रदेशे तीर्थपर्यटनं न केवलं भक्तिं नूतनरूपेण प्रदत्तवान्, किन्तु अर्थव्यवस्थां अपि सुदृढां कृतवान्। गतवर्षे वाराणसीमध्ये बाबा विश्वनाथस्य दर्शनाय ११ कोटि श्रद्धालवः आगतवन्तः, अयोध्यायां रामललायाः दर्शनाय ६ कोटि जनाः आगतवन्तः। अस्मिन समये होटल्, व्यापारी, परिवहनकर्मी, नाविकाः, स्थानीयकलाकाराश्च नित्यं नव-आयसाधनानि प्राप्नुवन्तः।
प्रधानमन्त्री उवाच यत् वन्दे भारत् रेलयानैः देशस्य कनेक्टिविट्यां क्रान्तिकारीरूपेण परिवर्तितम्। एतेषां नवीनानां रेलयानां यात्रायाः समयः घटिष्यति, पर्यटनं प्रोत्साह्यते, स्थानीयव्यापारे नवी रफ्तार प्राप्यते। वाराणसी-खजुराहो रेलयानं द्वौ घण्टे च ४० निमेषं समयं वचयिष्यति, लखनऊ-सहारनपुर वन्दे भारत् रेलयानं च लगभग एकघण्टा शीघ्रं गच्छति।
प्रधानमन्त्री अपि वाराणसी-स्थस्य सततविकासस्य उल्लेखं कृतवन्तः। उवाच यत् अद्य बनारसे चिकित्सालयाः, मार्गाः, गैस-पाइपलाइन, इन्टरनेट्-नेटवर्क्, रोपवे, खेलाधोसंरचना च शीघ्रं विकसिताः। बीएचयू मध्ये उन्नत-ट्रॉमा-केंद्रः, महामना कैंसर्-अस्पतालः, शंकर नेत्रालयः, पांडेयपुर डिविजनल् हॉस्पिटलः च संस्थानानि वाराणसीपूर्वांचलाय वरदानरूपेण अभवन्।
प्रधानमन्त्री मोदी उवाच यत् सरकारस्य लक्ष्यं अस्ति यत् वाराणसीं आगतः प्रत्येकः व्यक्तिः अत्र ऊर्जा, उत्साह आध्यात्मिकता च अनुभवति। नगरं एषा प्रकारेण निर्मातुम् इच्छन्ति यत् यस्य दर्शनं, जीवितं, अनुभवः कृत्वा प्रत्येकः व्यक्ति भारतस्य विकासं अनुभवेत।
प्रधानमन्त्री कार्यक्रमे उपस्थितान् छात्रान् अपि सम्बोधितवन्तः तथा तेषां सृजनशीलतायाः प्रशंसां कृतवन्तः। ते रेलमन्त्री अश्विनी वैष्णवस्य प्रशंसां कृतवन्तः, छात्रेषु स्पर्धा-भावनां च ‘विकसित भारत’ इत्यस्य चिन्तनं उत्प्रेरयितुम् एषः उत्तमप्रयासः इति अभिमतवन्तः।
अस्मिन् अवसरे उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ, रेलमन्त्री अश्विनी वैष्णव सहितः बहवः केंद्रीय मन्त्री जनप्रतिनिधयः च उपस्थिताः। केरल्याः राज्यपालः राजेन्द्र अर्लेकरः च अन्ये मन्त्री वैद्युतीय-संवादस्य माध्यमेन सम्मिलिताः।
---------------
हिन्दुस्थान समाचार