प्रधानमंत्री मोदी वाराणसीतो बिहाराय प्रस्थितः, मुख्यमंत्री योगी अददात् मार्गाभिशंसनम्
वाराणसी, 08 नवम्बरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे स्वस्य संसदीयरामेण वाराणस्यां स्थितात् बनारस रेलस्थानकात् राष्ट्राय चत्वारः वन्देभारत इत्याख्याः रेलयानानाम् उपहारं दत्तवन्तः। ततः परं ते बरेका इत्यत्र निर्मितात् अस्थायि हेलिपट्टात
प्रधानमंत्री नरेन्द्र मोदी


प्रधानमंत्री नरेन्द्र मोदी


वाराणसी, 08 नवम्बरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे स्वस्य संसदीयरामेण वाराणस्यां स्थितात् बनारस रेलस्थानकात् राष्ट्राय चत्वारः वन्देभारत इत्याख्याः रेलयानानाम् उपहारं दत्तवन्तः। ततः परं ते बरेका इत्यत्र निर्मितात् अस्थायि हेलिपट्टात् बिहारराज्यस्य दरभङ्गानगरं प्रति प्रयातवन्तः। मुख्यमन्त्री योग्यादित्यनाथेन तेषां विदायनं कृतम्। तस्मात् पूर्वं द्विदिवसीयपर्यटनार्थं शुक्रवासरे सायं वाराणसीं प्राप्तेः समये प्रधानमन्त्रीमोदिनः भव्यं स्वागतं सम्पन्नम्। विमानस्थानकात् बरेका-आतिथिगृहं प्रति पुष्पवृष्ट्याः मध्ये जातेन भव्यस्वागतेन प्रधानमन्त्रीमोदिः अत्यन्तं हृष्टः आसीत्। स्वस्य अधिकृतसामाजिकमाध्यमे ‘एक्स्’ इत्याख्ये तेषां चित्राणि प्रकाशित्य आनन्दं व्यक्तवन्तः। बरेका-आतिथिगृहे प्रधानमन्त्रिणो मोदिनः भारतीयजनतापक्षस्य पदाधिकारीभिः जनप्रतिनिधिभिः च सह बैठकां कृतवन्तः। वाराणस्यां चालितस्य सेवा-पखवारे स्वदेशी-अभियानस्य च विषये जानकारीं प्राप्तवन्तः। मतदातानां नामानि मतदाता-सूच्यां योजयितुं तदर्थं च ऑनलाइन-सहायां दातुं जनान् प्रेरितवन्तः। बरेका-आतिथिगृहे एव रात्रौ विश्रामं कृतवन्तः।

---------------

हिन्दुस्थान समाचार