'इस्तांबुले पाकिस्तान-अफगानिस्तानयोर्वार्ता समाप्ता, न दूरं कर्तुमर्हति मतभेदः'
इस्तांबुलम्/इस्लामाबादम्/काबुलम्, 08 नवंबरमासः (हि.स.)। पाकिस्तानस्य रक्षामन्त्रिणा ख्वाजा आसिफेन शुक्रवारस्य रात्रौ उक्तं यत् पाकिस्तानअफगानस्थानयोः मध्ये वार्ता समाप्ता अभवत्। अग्रिमभ्रमणाय कदा आरभ्यते इति अनिश्चितम् अस्ति। उभयपक्षीयवार्ताकाराः ग
a17bf42796876ecedd83b9b04c5101df_725148084.jpg


इस्तांबुलम्/इस्लामाबादम्/काबुलम्, 08 नवंबरमासः (हि.स.)। पाकिस्तानस्य रक्षामन्त्रिणा ख्वाजा आसिफेन शुक्रवारस्य रात्रौ उक्तं यत् पाकिस्तानअफगानस्थानयोः मध्ये वार्ता समाप्ता अभवत्। अग्रिमभ्रमणाय कदा आरभ्यते इति अनिश्चितम् अस्ति। उभयपक्षीयवार्ताकाराः गाढान् मतभेदान् निवारयितुं असफलाः अभवन्। पाकिस्तानअफगानस्थानयोः वार्ताया: तृतीयः चरणः गुरुवासरे तुर्कीदेशस्य इस्तांबुलनगरि आरब्धः आसीत्। उभयपक्षौ गोप्यद्वारेषु उपविश्य संवादं कृतवन्तौ। वार्ताकारैः उभौ पक्षौ शान्तये अतिशयेन समझापितौ, तथापि कार्यं न सिद्धम्। अतः पाकिस्तानस्य प्रतिनिधिदलम् स्वदेशं प्रत्यागच्छितुम् आरब्धम्।

पाकिस्तानस्य डॉन इत्याख्यवार्तापत्रस्य अनुसारं रक्षामन्त्री आसिफ इत्यनेन जियो न्यूज इत्यस्य कार्यक्रमे उक्तं—“यावत् वयं संवादं कुर्मः, तावत् वार्ता समाप्ता एव अस्ति”। तस्मात् पूर्वं अधिकारिणः सूत्राणि च उक्तवन्तः यत् वार्ता विनान्येन सहमत्या अवरुद्धा। वरिष्ठः सुरक्षा-सूत्रः पत्रकारेभ्यः उक्तवान्—“इस्तांबुले वार्ता गतिरोधे स्थितिः अस्ति।”

वार्ताया: तृतीयः चरणः गुरुवासरे आरब्धः द्विदिनपर्यन्तं प्रवर्तितव्यः आसीत्। रक्षामन्त्री आसिफ उक्तवान् यत् अफगान-तालिबानप्रतिनिधिमण्डलम् लिखितसम्झौते हस्ताक्षरे न सज्जं जातम्, केवलं मौखिकसम्झौते एव स्थिरम् आसीत्। आसिफ उक्तवान्—“इस्तांबुलात् रिक्तहस्तेन प्रत्यागमनं दुःखदं अस्ति।” सः अपि स्पष्टं कृतवान् यत् युद्धविरामः अद्यापि प्रवर्तते। यदि अफगानस्थानं उल्लंघनं करिष्यति तर्हि पाकिस्तानं यथोचितं प्रत्युत्तरं दास्यति।

सः पुनः उक्तवान् यत् पाकिस्तानस्य मुख्यमा मागः अस्ति—अफगानभूमेः आरभ्यते ये आक्रमणाः, ते निरोद्धव्याः। तृतीयचरणवार्तायां इण्टर-सर्विसेस् इण्टेलिजेन्स् (आईएसआई) इत्यस्य महानिदेशकः लेफ्टिनेण्ट् जनरल् असीम मलिक इत्यनेन नेतृतं कृतम्। तस्य दलस्यां वरिष्ठसैन्यखुफियाविदेशकार्यालयाधिकारिणः आसन्।

अफगानतालिबानपक्षस्य नेतृत्वं जनरल् डायरेक्टोरेट् ऑफ् इण्टेलिजेन्स् (जीडीआई) प्रमुखः अब्दुल् हक् वासेक् इत्यनेन कृतम्। तेन सह सुहैल् शाहीन् अनस् हक्कानी उपान्तर्गत मन्त्री रहमतुल्लाह नजीब च आसन्।

अक्टोबरमासस्य आरम्भे सीमायां जातायां झटपायां अनन्तरं एषा वार्ता आरब्धा। प्रथमद्वितीयचरणौ दोहायामेव अभवताम्। इस्तांबुले वार्तायाः उद्देश्यः निगराणीतन्त्रस्य स्वरूपं निश्चितुं आसीत्।

वार्तायाः विफलतां दृष्ट्वा पाकिस्तानीप्रतिनिधिमण्डलम् विमानपथेन प्रत्यागमनं आरब्धम्। शुक्रवारस्य दिने उभयोः पक्षयोः मध्ये प्रत्यक्षमिलनं न अभवत्। गुरुवासरे उभौ पक्षौ कतार्-तुर्कीमध्यस्थयोः सान्निध्ये समुखसंवादं कृतवन्तौ।

पाकिस्तानस्य विदेशकार्यालयप्रवक्ता ताहिर् हुसैन् अन्द्राबी इत्यनेन इस्लामाबादे उक्तं—“अस्माकं प्रतिनिधिमण्डलम् स्वपक्षं विस्तीर्णरूपेण साक्ष्ययुक्तं प्रस्तुतम् अकरोत्।”

अफगानवार्ताकाराः तु अवदन् यत् तेषां प्रस्तावाः पाकिस्तानस्य कृते तर्कसंगताः सुलभपालनयोग्याश्च। ते इस्लामाबादस्य मागाः अवास्तविकाः आक्रामकाः च इत्युक्तवन्तः, येन भविष्ये अधिकाः जटिलताः उत्पादितुं शक्याः।

अफगानस्थानस्य तुलूअ न्यूज इत्यस्य रिपोर्ट् अनुसारं वार्तायाः प्रथमदिने उभयपक्षौ तुर्कीकतरमध्यस्थैः सह स्वस्वमागाः विनिमयम् अकुर्वन्। सूत्राणि वदन्ति—पाकिस्तानं पुनः तृतीयचरणे अपि तादृशाः मागाः प्रस्तुतवान्, येषां अफगानस्थानसंबन्धः नास्ति।

पाकिस्तानस्य कथितेषु मागेषु एकः आसीत्—टीटीपी (तहरीक-ए-तालिबान् पाकिस्तान्) सदस्यान् पाकिस्तानात् अफगानस्थानं प्रति स्थानांतरयितुम्। प्रत्युत्तररूपेण अफगानस्थानस्य इस्लामिकअमीरात् उक्तवान्—“पाकिस्तानं स्वभूमिं वायुमार्गं च अन्यदेशान् वा अफगानस्थानं प्रति अभियानार्थं न प्रयुञ्जीत।”

राजनीतिकविश्लेषकः अजीज मारेजेन उक्तं यद्एते टिप्पण्यः परस्परविरोधयुक्ताः सन्ति। टीटीपी वस्तुतः पाकिस्तानस्य आन्तरिकम् एव विषयः अस्ति।”

---------------

हिन्दुस्थान समाचार