संसदस्यसभायाः शीतकालीन-अवधिः १ दिसंबरतः १९ दिसंबरपर्यन्तं भविष्यति — किरेनरिजिजूः ।
नवदेहली, 08 नवंबरमासः (हि.स)। संसदस्यसभायाः शीतकालीनः अधिवेशनकालः १ दिसंबरतः १९ दिसंबरपर्यन्तं भविष्यति इति। अस्य विषये केन्द्रीय-संसदीयकार्य-मन्त्री किरेन रिजिजू शनिवासरे सूचना प्रदत्तवान्। किरेन रिजिजू नामकः मन्त्री ‘एक्स्’ इत्यस्मिन् सामाजिकसञ्च
संसद के फोटो का प्रतीकात्‍मक चित्र


नवदेहली, 08 नवंबरमासः (हि.स)। संसदस्यसभायाः शीतकालीनः अधिवेशनकालः १ दिसंबरतः १९ दिसंबरपर्यन्तं भविष्यति इति। अस्य विषये केन्द्रीय-संसदीयकार्य-मन्त्री किरेन रिजिजू शनिवासरे सूचना प्रदत्तवान्। किरेन रिजिजू नामकः मन्त्री ‘एक्स्’ इत्यस्मिन् सामाजिकसञ्चारमाध्यमे स्वस्य निवेदनं प्रकाश्य उक्तवान् यत् —

“संसदस्यसभायाः शीतकालीनः अधिवेशनः १ दिसंबर २०२५ तः १९ दिसंबर २०२५ पर्यन्तं (संसदीयकार्याणाम् अनिवार्यतानुसारम्) आयोजयितुं प्रस्तावः अनुमोदितः अस्ति। वयं आशामहे यत् एषः अधिवेशनः रचनात्मकः सार्थकश्च भविष्यति, यः अस्माकं लोकतन्त्रं सुदृढं करिष्यति जनानाम् आकाङ्क्षाः च पूरयिष्यति।”

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani