राजद–कांग्रेसौ कदापि अपि बिहारराज्यं विकसितरूपेण स्थापयितुं न शक्यते — प्रधानमन्त्री।
पटना, 08 नवंबरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना शनिवासरे सीतामढ्यां आयोजिते जनसभायां भाषणं दत्त्वा महागठबन्धनं विशेषतश्च राष्ट्रीयजनतादलम् (राजद्) प्रति कटाक्षः कृतः। तेन राजद् इति दलं अपराधप्रवृत्तेः, कांग्रेस् इति दलं च भ्रष्टाचारस्य प
प्रधानमंत्री नरेन्द्र मोदी सीतामढ़ी में चुनावी सभा करते हुए


पटना, 08 नवंबरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना शनिवासरे सीतामढ्यां आयोजिते जनसभायां भाषणं दत्त्वा महागठबन्धनं विशेषतश्च राष्ट्रीयजनतादलम् (राजद्) प्रति कटाक्षः कृतः। तेन राजद् इति दलं अपराधप्रवृत्तेः, कांग्रेस् इति दलं च भ्रष्टाचारस्य प्रोत्साहनस्य आरोपैः आरोपितम्। प्रधानमन्त्रिणा राष्ट्रियजनतान्त्रिकगठबन्धनस्य प्रत्याशिनां कृते समर्थनम् अपि याचितम्।

प्रधानमन्त्रिणा नरेन्द्रमोदिना बिहारस्य सीतामढ्यां शनिवासरे निर्वाचनसभायां उक्तम् — “विकसितस्य भारतस्य कृते बिहारस्य अपि विकसितरूपेण स्थितिः अत्यावश्यकम्। राजद्–कांग्रेस् इत्येतौ दलौ कदापि अपि बिहारं विकसितं कर्तुं न शक्नुतः। एषः निर्वाचनः बिहारस्य भविष्यं निश्चितं करिष्यति, अतः एषः अतीव महत्त्वपूर्णः।”

स्वस्य भाषणकाले प्रधानमन्त्रिणा उक्तं यद् “जङ्गलराजस्य जनाः ये प्रचारगीतं गायन्ति, तद् श्रुतम् अस्ति किम् भवन्तः? लघुबालकाः अपि मंचात् घोषयन्ति— ‘अस्माभिः रंगदारः भवितव्यम्।’ किं बिहारस्य बालकाः रंगदाराः (दबंगाः) भवितव्या वा वैद्याः अभियन्तारः वा? बिहारं तु तादृशाः युवाः अपेक्षिताः, ये स्टार्टअप्-स्वप्नं पश्यन्ति, न तु ये ‘हैंड्सअप्’ इति शब्दं उच्चारयन्ति। राजद्-दलस्य प्रचारगीतं श्रुत्वा भयमागच्छति। वयं बालकानां हस्तेषु लॅपटॉप् स्थापयामः, ते तु कट्टा-दुनाली (अस्त्राणि) ददति।”

मोदिना उक्तम् — “यत्र राजद्–कांग्रेसयोः कुशासनम् अस्ति, तत्र विकासस्य नामापि न दृश्यते। यत्र भ्रष्टाचारः, तत्र सामाजिकन्यायः न लभ्यते। एते जनाः कदापि बिहारस्य कल्याणं कर्तुं न शक्नुवन्ति।”

प्रधानमन्त्री अवदत् यद्“अहं जननीसीतायाः भूमौ आगतः अस्मि, एषा मम सौभाग्यस्य बाताः। मम मनसि षट् वर्षपूर्वं घटना आगच्छति। ८ नवम्बर २०१९ तमे दिवसे अहं अत्र आगतः। परं दिनं करतारपुरमार्गस्य उद्घाटनाय पंजाबं गन्तव्यम् आसीत्। तस्मिन्नेव दिवसे राममन्दिरविषये निर्णयः अपि आगन्तुम् आसीत्। अहं अन्तर्मनसि जननीसीतामातायै प्रार्थनां कृतवान् यत् निर्णयः राममन्दिरस्य पक्षे भवेत्। सीतामैयायाः भूमेः कृतप्रार्थना कदापि निष्फला न भवति। तथैव अभवत् — उच्चतमन्यायालयेन रामललायाः पक्षे एव निर्णयः दत्तः।”

प्रधानमन्त्रिणा उक्तं यद् “अद्यकालं ‘मुख्यमंत्री महिला रोजगार योजना’ इत्यस्य अतीव चर्चा अस्ति। अस्माभिः तासां खातेषु दश–दश सहस्रं रूप्यकाणि निक्षिप्तानि। चिन्तयन्तु यदि तासां खातानि न उद्घाटितानि स्युः, तर्हि किम् ता धनं प्राप्नुयुः? मोदिना कोषाःउद्घाटिताः, नितीशजीना धनं निक्षिप्तम्। यदि जङ्गलराजः आसीत्, तर्हि भवन्तां हक्कस्य धनम् अपि लुट्यते स्म। कांग्रेसदलस्य प्रधानमन्त्रिणः नामदारस्य पितृव्यः उक्तवान् — ‘दिल्लीतः एकं रूप्यकं निर्गच्छति, ग्रामं प्रति गच्छन् सन् पञ्चदशपैसां शेषः भवति।’ एषः कः पञ्जः आसीत्, यः रूप्यकं घर्षयन् पञ्चदशपैसां करोत्? अद्य यदि पटनातः एकं रूप्यकं निर्गच्छति, तर्हि सम्पूर्णं शतपैसकं भवन्ताम् अशिकोषेषु प्रविशति।”

प्रधानमन्त्रिणा एवमपि उक्तं यद् “अद्य बिहारः मत्स्यान् अन्येषु राज्येषु प्रेषयति। महान्तः महान्तः जनाः अपि बिहारस्य मत्स्यान् द्रष्टुं आगच्छन्ति, तालाभेषु निमज्जन्ति। बिहारस्य निर्वाचनस्य निमज्जनं च कर्तुं प्रयत्नं कुर्वन्ति। कांग्रेस्–राजद् दलयोः जनाः षष्ठीमैयायाः अपमानं कुर्वन्ति। किं तादृशं अपमानं बिहारं, भारतं, मम मातरः ये निर्जलव्रतम् आचरन्ति, सहन्ते? किं बिहारस्य मातरः–भगिन्यः षष्ठीमैयायाः एतादृशं अपमानं सहिष्यन्ति? षष्ठीमैयायाः एषः अपमानः बिहारस्य कश्चन जनः न विस्मरिष्यति।”

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani