देशं प्रति दायित्वभावस्त सशक्ततया निर्माणमेव संघस्य उद्देश्यम् : मोहनभागवतः
बेंगलुरुः, 8 नवंबरमासः (हि.स.)।राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः डॉ मोहनभागवतः शनिवासरे अवदत् यत् मुसलमान क्रिश्च्यनजनेभ्यो जानन्तोऽपि एतं विश्वासं दत्तावन्तः यत् ते हिन्दुभ्यः पृथक् सन्ति, यद्यपि सर्वेषां पूर्वजाः समानाः एव सन्ति, परम्परागतं च च
मोहन भागवत (फाइल फोटो)


बेंगलुरुः, 8 नवंबरमासः (हि.स.)।राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः डॉ मोहनभागवतः शनिवासरे अवदत् यत् मुसलमान क्रिश्च्यनजनेभ्यो जानन्तोऽपि एतं विश्वासं दत्तावन्तः यत् ते हिन्दुभ्यः पृथक् सन्ति, यद्यपि सर्वेषां पूर्वजाः समानाः एव सन्ति, परम्परागतं च चिन्तनं तद्रूपमेव अस्ति। तेन उक्तं यत् अनेके मुस्लिमजनाः क्रिश्च्यनाश्च तेन दृष्टाः ये स्वं गोत्रं अपि निर्दिशन्ति।

डॉ भागवतः संघस्य शताब्दीवर्षस्य अन्तर्गतं अत्र आयोजितायां द्विदिवसीया व्याख्यानमालायां (अष्टमेन नवमेन च नवम्बरमासदिनाभ्याम्) सन्निहितान् संबोधितवान्। अस्य आयोजनं अत्र बनशङ्करीस्थे होसकेरेहल्लि रिङ्गरोड् इत्यस्मिन् पीईएस् विश्वविद्यालये अभवत्। आद्यदिने विविधराज्येभ्यः आगताः लगभग् द्वादशशतप्रतिष्ठितव्यक्तयः सहभागिनः अभवन्। कार्यक्रमस्य आरम्भः वन्देमातरम् इति गीतगायनेन अभवत्।सरसंघचालकः डॉ भागवतः अवदत् यत् भारतं हिन्दूराष्ट्रं अस्ति, हिन्दु इति भवितुं देशस्य प्रति उत्तरदायित्वग्रहणं भवति। सः अवदत् यत् विविधतायाः सम्मानं कुर्वन् एकतां रक्षितुं भारतस्य शोभा अस्ति। विविधता अस्माकं भूषणम्। सः अवदत् — “Being Hindu, I am responsible for Bharat।” भारतं हिन्दूराष्ट्रमेव अस्ति, संघस्य कार्यं तस्यै भावनायै सुदृढत्वं दातुम्। संघः अद्य महत्त्वं प्राप्तवान्, परन्तु वयं तृप्ताः न स्मः। अस्माकं उद्देश्यं सम्पूर्णसमाजं एकसूत्रे बद्धं कर्तुम्।

डॉ भागवतः अवदत् यत् एतेषु वर्षेषु संघविरोधेन बहु उक्तं, परन्तु सः विरोधः केवलं मुखतः जातः, हृदयेभ्यः न। यदा वयं समाजे भ्रमामः तदा कोऽपि विरोधी न दृष्टः। वयं सेवायै आगताः, समाजः अधुना अस्माकं विषये विश्वासं करोति। सः अवदत् यत् विरोधिनः अपि अस्माकं कृते उपयुक्ताः, यथा “निन्दक नियरे राखिये” इति।

संघस्य स्वरूपं विवृण्वन् सः अवदत् यत् एषा संस्था अद्वितीया अस्ति, यस्योपमा अन्येन कस्यापि संस्थया न कर्तुं शक्यते। सः अवदत् यत् संघः न कस्यचित् प्रतिक्रियया जातः। अष्टादशशतसंवत्सरस्य सप्तपञ्चाशत् वर्षे जातायाः स्वातन्त्र्ययुद्धक्रियायाः अनन्तरं एषः विचारः अभवत् — कथं स्वल्पजनाः अस्मान् अधिनिय़च्छन्ति। अस्मिन् चिन्तने डॉ केशवरावबलिरामहेडगेवारः अपि संलग्नः आसीत्। तेन 1916-17 तमे वर्षे प्रयोगाः आरब्धाः, 1925 तमे वर्षे च संघरूपेण तद् प्रत्यक्षं जातम्। 1939 तमं वर्षं यावत् कार्यकर्तृभिः तत् सिद्धमॉडेल् इति स्वीक्रियम्।

संघप्रमुखः डॉ भागवतः अवदत् यत् वैयक्तिकं राष्ट्रीयं च चरित्रं उभयं आवश्यकम्। एतस्मात् चिन्तनात् शाखायाः परम्परा निर्मिता यद् एकघण्टिकाभ्यासेन व्यक्ति समाजश्च उभौ निर्मीयेताम्। उल्लेखनीयम् यत् संघेन द्वितीये अक्टोबर् 2025 तमे दिवसे शतवर्षाणि पूर्णानि जातानि। शताब्दीवर्षकाले देशव्याप्यं व्याख्यानमालाः, युव-सम्मेलनानि, सामाजिक-सद्भाव-कार्यक्रमाः, संवादशृंखलाश्च आयोज्यन्ते, येषां उद्देश्यः समाजस्य सर्ववर्गान् राष्ट्रियैकतायाः सूत्रे संयोजयितुं विद्यन्ते।

------------

हिन्दुस्थान समाचार