राहुल गांधी अद्य मध्यप्रदेशस्य प्रवासे, पचमढ़्यां कांग्रेसपक्षस्य प्रशिक्षण शिविरे भागं निर्वक्ष्यति
- रात्रौ प्रशिक्षण शिविरे एव वत्स्यति , शिविरे जिलाध्यक्षाणां परिवारजनाः अपि आहूताः भोपालम्, 08 नवंबरमासः (हि.स.)।लोकसभायां नेता-प्रतिपक्षः च कांग्रेस्-पूर्व-राष्ट्रियाध्यक्षः श्री राहुल् गांधी शनिवासरे मध्यप्रदेश-द्विदिवसीय प्रवासाय आगमिष्यन्ति
राहुल गांधी


- रात्रौ प्रशिक्षण शिविरे एव वत्स्यति , शिविरे जिलाध्यक्षाणां परिवारजनाः अपि आहूताः

भोपालम्, 08 नवंबरमासः (हि.स.)।लोकसभायां नेता-प्रतिपक्षः च कांग्रेस्-पूर्व-राष्ट्रियाध्यक्षः श्री राहुल् गांधी शनिवासरे मध्यप्रदेश-द्विदिवसीय प्रवासाय आगमिष्यन्ति। ते नर्मदापुरम्-जनपदे प्रसिद्धे हिल्-स्टेशन् पचमढ़्यायां सञ्चालिते कांग्रेस्-दश-दिवसीयं जिलाध्यक्ष-नव-सृजन-अभियान-प्रशिक्षणे भागं ग्रहीष्यन्ति। ते मध्ये दिने नव-सृजन-अभियान-शिविरे प्राप्य रात्रौ पचमढ़्यां निवसिष्यन्ति। कांग्रेस् नवीन-निर्मित-जिलाध्यक्षाणां परिवारजनेषु अपि आमन्त्रणं कृतवती।मध्यप्रदेश-कांग्रेस् कार्यालयेन प्रकाशितस्य कार्यक्रमानुसारं, राहुल् गांधी मध्ये दिने 2:30 वादने भोपाल-विमानपत्तनकम् आगमिष्यन्ति। 3:00 वादने उदग्रविमानद्वारा भोपालात् पचमढ़्यायै प्रस्थानं करिष्यन्ति। 3:35 वादने पचमढ़्यायां मध्यप्रदेश-कांग्रेस् वरिष्ठनेतृभ्यः सह बैठकां कुर्वन्ति। 4:30 वादने (लगभग 3 घण्टानि) जिलाध्यक्ष-प्रशिक्षण-सत्रे भागं गृह्णन्ति।राहुल् गांधी सायं सर्वेभ्यः जिलाध्यक्षैः एकैक-संवादं कुर्वन्ति तथा रात्रौ जिलाध्यक्षैः सह भोजनं करिष्यन्ति। ततः ते पचमढ़्यायां रविशङ्कर-भवने रात्रि-विश्रामं कृत्वा, आद्ये दिवसे रविवासरे 11:00 वादने पचमढ़्यात् भोपालं प्रति प्रस्थानं करिष्यन्ति, तत्रापि भोपालात् बिहारं प्रति प्रस्थानं भविष्यति।राहुल् गांधिनः एतद्भ्रमणं 2026 संवत्सरे भविष्यतः निकाय-निर्वाचनाय, 2028 विधानसभा-निर्वाचनाय च तयारी दृष्ट्या महत्त्वपूर्णः इति मन्यते। मध्यप्रदेश-कांग्रेस् एषः दौरा पार्टी-कर्मचारिणाम् ऊर्जा-प्रवृत्तिकारकः इति विज्ञापयति। प्रशिक्षणकाले राहुल् गांधी मतदाता-सूच्याः विशेष-गहन-पुनरीक्षणम् (SIR) तथा संगठन-सृजनं विषये चर्चां करिष्यन्ति। तेषां मुख्यं ध्यानं SIR उपरि स्यात्, यतः पार्टी मध्यप्रदेशे मतदाता-सूच्याः नामं हान्यते इत्यस्य आशंका गृह्णाति। ते प्रदेश-कांग्रेस् वरिष्ठ-नेतृभ्यः अपि साकं मिलिष्यन्ति।प्रदेश-कांग्रेस्-कमिटी पदाधिकारीवृन्दं उक्तवन्ति यत् प्रशिक्षण-शिविरं अखिलभारतीय-कांग्रेस्-कमिटी कार्यक्रमः अस्ति। तस्य रूपरेखा राष्ट्रीय-स्तरे निर्धारिता। दश-दिवसीय आवासीय-प्रशिक्षणे पार्टी-नीतिः, संगठन-सृजनं, सामाजिकं, आर्थिकं, राजनीतिकं च समसामयिकविषयं वरिष्ठनेतृभ्यः द्वारा वर्ण्यते। आदिवासीबहुल ग्राम-परिवेशनं, जनसंवादः इत्यादयः कार्यक्रमाः अपि आयोज्यन्ते।अस्मिन् क्रमणे पूर्वाध्यक्षः च लोकसभायां नेता-प्रतिपक्षः राहुल् गांधी जिलाध्यक्षान् सम्बोधितुम् आगमिष्यन्ति। तत्र ते जिलाध्यक्षस्य भूमिकां, संगठन-सशक्तीकरणाय उपक्रमाणि, मतदाता-सूच्याः विशेष-गहन-पुनरीक्षणं च चर्चां करिष्यन्ति। उल्लेखनीयं यत् ते सततं मतदाता-सूच्याः विकृत्याः मुद्दं उपस्थापयन्ति। मध्यप्रदेशे, हरियाणायां च अन्येषु राज्येषु मतदान-चोरी द्वारा शासनस्य स्थापना इत्यस्य आरोपं ते भाजपायापि प्रतिपादयन्ति।ज्ञायते यत् कांग्रेस् प्रशिक्षण-शिविरं 2 नवम्बरारभ्य 11 नवम्बरपर्यन्तं चलिष्यति। प्रशिक्षणे कांग्रेस्-राष्ट्रीयाध्यक्षः मल्लिकार्जुन् खरगे अपि सम्मिलिष्यन्ति, किन्तु तेषां कार्यक्रमः अद्यावधि निश्चितः नास्ति। प्रशिक्षण-आयोजनं संचालनं च सर्वोदय-संस्था, महाराष्ट्रे अवस्थितः, कांग्रेस्-प्रशिक्षण-प्रभारीः सचिन् राव् तथा सांसद् निशिकान्त् सैंथिल् कुर्वन्ति। मध्यप्रदेशे प्रशिक्षण-प्रभारी महेन्द्र जोशी। प्रदेशे कांग्रेस्-कोष्ठे 71 संगठनात्मक-जिले विद्यमानानि। तेषु कांग्रेस्-निरीक्षक-प्रतिवेदनाधारेण जिलाध्यक्षाः नियुक्ताः।

हिन्दुस्थान समाचार