Enter your Email Address to subscribe to our newsletters

औरैया, 08 नवम्बरमासः (हि. स.)।जिलाकृषिरक्षणाधिकाऱिणा शैलेन्द्रकुमारवर्मणा कृषकान् रबिसस्येषु शतप्रतिशतं बीजशोधनं कर्तुम् उपदिष्टम्। सः अवदत् यत् प्रदेशे प्रतिवर्षं सस्येषु खरपतवारैः रोगैः कीटैः मूषकैश्च पञ्चदशतः विंशतिशतांशपर्यन्तं नाशः भवति। तत्र रोगजन्यहानिः सर्वाधिकम्। अतः बीजभूमिजन्यरोगेभ्यः संरक्षणाय बीजशोधनं अत्यावश्यकम्।
तस्य वचनम् — “बीजशोधनात् फसला रोगेभ्यः सुरक्षिताः भवन्ति, न्यूनव्यये महती उपजिः सुलभा च भवति, येन कृषकस्य आयवृद्धिः भवति।” बीजशोधनं न कृतं चेत् फफून्दजीवाणुजन्यरोगाणां प्रकोपः वर्धते, यः फसलं महतीं हानिं ददाति।
अधिकाऱिणा उक्तम् यत् आलूफसले जीवाणु–झुल्सा जीवाणुधारीरोगेभ्यः रक्षणाय स्ट्रेप्टोमायसीनसल्फेट् (९०%) तथा टेट्रासाइक्लिनहाइड्रोक्लोराइड् (१०%) चतुर्ग्राममात्रां प्रति पञ्चविंशतिख किलो बीजस्य प्रमाणेन दशलीटरजले मिश्र्य रात्रौ निमज्ज्य अनन्तरं दिवसे छायायां शोष्य बीजं रोपणीयम्।
गेहूं, यव, चनक, मटर, सरषप–रायीसहितं मसूरच बीजानि कार्बेन्डाजिम् (५०% WP) द्विग्रामं वा थीरम् (७५% WS) द्विअर्धग्रामं प्रति किलो बीजस्य मात्रया शोधनं कर्तव्यम्।
जिलाकृषिअधिकाऱिणा अपि उक्तं यत् कृषका: ट्राइकोडर्मस्य प्रयोगं प्रति किलो बीजस्य चतुर्ग्राममात्रया कर्तुं शक्नुवन्ति। भूमिजन्यरोगेभ्यः संरक्षणाय ट्राइकोडर्म (२% WP) द्विअर्धकिलो ग्रामं ब्यूबैरियाबेसियाना (१% WP) च मिलित्वा पञ्चषष्टितः सप्ततिक्ष किलो ग्रामं गोबरसडिखाद्यां योजयित्वा दशद्वादशदिनपर्यन्तं छायायाम् स्थाप्य अन्तिमजुतिकाले क्षेत्रे प्रयोगः कर्तव्यः।
अधिकाऱिणा इदं अपि उक्तं यत् विविधानि कृषिरक्षणरसायनानि विकासखण्डस्तरीयकृषिरक्षणएककासु पञ्चाशतः सप्ततिशतांशपर्यन्तम् अनुदानेन उपलब्धानि सन्ति। कृषका: स्वफसलेषु कीट–रोगसम्बद्धं समाधानं लब्धुम् इच्छन्ति चेत् स्वनाम, ग्राम, विकासखण्डं, पञ्जीकरणसङ्ख्या च लिखित्वा चित्रसहितं मोबाइलसङ्ख्ये ९४५२२४७१११ अथवा ९४५२२५७१११ इत्येतयोः मध्ये कस्यचित् SMS वा WhatsApp प्रेषयन्तु। विभागेन अष्टचत्वारिंशत् घण्टानां मध्ये समाधानं प्रदास्यते।
---------------
हिन्दुस्थान समाचार