मध्यप्रदेशे जिलापंचायते अद्य राष्ट्रगीतस्य “वन्दे मातरम्” इत्यस्य गायनकार्यक्रमः आयोजितः
इंदौरम्, 08 नवंबरमासः (हि.स.)। मध्यप्रदेशे राज्यशासनस्य निर्देशानुसारं प्रदेशस्य सर्वेषु जिलापंचायतकार्यालयेषु अद्य शनिवासरे प्रातः ९:३० वादनात् राष्ट्रगीतस्य “वन्दे मातरम्” इत्यस्य गायनकार्यक्रमः आयोजितः। अस्य सह जनपदेषु ग्रामपंचायतिषु च अपि एषः क
राष्ट्रगीत ‘वंदे मातरम्’ के 150 वर्ष पूर्ण  (प्रतीकात्मक तस्वीर)


इंदौरम्, 08 नवंबरमासः (हि.स.)। मध्यप्रदेशे राज्यशासनस्य निर्देशानुसारं प्रदेशस्य सर्वेषु जिलापंचायतकार्यालयेषु अद्य शनिवासरे प्रातः ९:३० वादनात् राष्ट्रगीतस्य “वन्दे मातरम्” इत्यस्य गायनकार्यक्रमः आयोजितः। अस्य सह जनपदेषु ग्रामपंचायतिषु च अपि एषः कार्यक्रमः आयोजितः भविष्यति।

जनसम्पर्काधिकारी महिपालअजयः निवेदितवान् यत् राज्यशासनस्य सामान्यप्रशासनविभागेन प्रदत्तनिर्देशानुसारम् अद्य प्रातः १० वादनात् पंचायतग्रामीणविकासविभागेन जिलापंचायतम्, जनपदपंचायतम्, ग्रामपंचायतु च वन्दे मातरम् गीतस्य गायनं जनसहभागितया पंचायतप्रतिनिधिभिः सह करिष्यते। ततः परं नवम्बरमासस्य दशमे दिने प्रातः १० वादनात् नगरीयविकासवासविभागेन सर्वेषु नगरीयनिकायेषु वन्दे मातरम् गीतस्य गायनं करिष्यते। एतेषु आयोजनेषु स्थानिकजनप्रतिनिधयः आवश्यकतया आमन्त्रिताः भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता