Enter your Email Address to subscribe to our newsletters

कोलकाता, 08 नवम्बरमासः (हि.स.)। पश्चिमबङ्गराज्ये प्रवर्तमाने विशेषगहने पुनरीक्षणे अभियाने मध्ये नूतना जटिलता प्रकाशिता अस्ति। कुचबिहारजिलस्य पूर्व–एन्क्लेव–प्रदेशेषु निवसन्तः नागरिकाः प्रायः चत्वारिशदधिकशतानि स्त्रीणां नामावलीं जिला–प्रशासनाय प्रस्तुतवन्तः, येषां विषये आशङ्का अस्ति यत् ते नवम्बरस्य नवमे दिने प्रकाशितव्यायां प्रारूप–मतदाता–सूच्यां न भविष्यन्ति।
निर्वाचन–आयोगस्य अधिकारी उक्तवान् यत् एते स्त्रियः ते एकपञ्चाशत् बाङ्ग्लादेश–एन्क्लेव–प्रदेशानां पूर्वनिवासिन्यः, ये अगस्त् २०१५ तमे वर्षे भारतदेशे अन्तर्भाविता आसन्। तथापि तासां गणना तस्मिन् समये न कृता आसीत्, यतः २०१५ तः पूर्वं ताः विवाहं कृत्वा स्वससुरालं प्रति गताः आसन् तथा देशस्य अन्येषु भागेषु निवसन्त्यः आसन्।निर्वाचन–आयोगेन मौखिकरूपेण आश्वासनं दत्तं यत् ये एन्क्लेव–निवासिनः, ये २००२ तमे वर्षे मतदाता–सूच्यां नासन् — या S.I.R. २०२६ इत्यस्य आधाररूपेण उपयुक्ता — ते २०१५ तमे वर्षे जातगणनायाः आधारेण नवमतेदार–सूच्यां सम्मिलिताः भविष्यन्ति। किन्तु स्थानीय–निवासिनः भयमन्ति यत् एन्क्लेव–प्रदेशात् बहिः निवसन्त्यः विवाहिता–स्त्रियः मताधिकारात् वञ्चिताः भविष्यन्ति।
स्मरणीयं यत् भारत–बाङ्ग्लादेशयोः मध्ये १९७४ तमे वर्षे जातेन भूमि–सीमा–सन्धिना एन्क्लेव–अदला–बदली–प्रक्रियायाः अन्तर्गतं द्वौ संयुक्तसर्वेक्षणौ कृ्तौ — प्रथमः २०११ तमे वर्षे, द्वितीयः २०१५ तमे वर्षे। आधिकारिक–अभिलेखानुसारं, भारतीय–सीमायां स्थितेषु बाङ्ग्लादेशीय–एन्क्लेवेषु पञ्चदशसहस्र–अष्टशत–षट्षष्टिः (१५,८५६) निवासिनः भारतीय–नागरिकत्वेन समादृताः आसन्, यथा बाङ्ग्लादेशे स्थितेषु भारतीय–एन्क्लेवेषु नवशतैकविंशतिः (९२१) निवासी भारतं प्रति स्थानान्तरिताः आसन्।
मध्यम–मशालडाङ्गाग्रामनिवासी पूर्व–एन्क्लेव–वासी जयनाल् अब्दीन इत्याख्यः उक्तवान् — “वयं प्रायः ४५० स्त्रीणां सूचीं सज्जीकृतवन्तः, या २०१५ तः पूर्वं विवाहं कृत्वा ससुरालं गताः आसन् तथा अधुना एन्क्लेव–प्रदेशात् बहिः निवसन्त्यः। एतानि नामानि चत्वारः एन्क्लेव–प्रदेशेभ्यः प्राप्तानि — मध्यम–मशालडाङ्गा, दक्षिण–मशालडाङ्गा, पौतूरकुठी, तथा काचुआ। शेष–एन्क्लेव–प्रदेशानां नामावली अपि सज्जीक्रियते।” अब्दीनेन उक्तं — “आम्हभ्यं एकेन अडिशनल्–जिलाधिकारी द्वारा आश्वासनं दत्तं यत् अस्माकं चिन्तायाः विषये गम्भीरतया कार्यं भविष्यति। अस्माभिः तासां स्त्रीणां प्रारम्भिकसूची तस्मै प्रस्तुतिता या सम्भवतः आयोगदृष्ट्या अपलक्षिताः स्युः।”एतस्मिन्नर्थे पश्चिमबङ्गस्य मुख्य–निर्वाचन–अधिकारी मनोज–अग्रवालः उक्तवान् — “याः स्त्रियः २०१५ तः पूर्वं विवाहं कृत्वा एन्क्लेव–प्रदेशात् बहिः गताः, तासां प्रकरणं जिलस्य निर्वाचनपञ्जीकरण–अधिकारी पृथग् द्रक्ष्यन्ति। आयोगेन प्रदत्त–दिशानिर्देशानुसारं एव कार्यं भविष्यति। कस्यचित् चिन्ता आवश्यकं नास्ति — आयोगः सर्वेषु स्तरेषु सहायतां करिष्यति।”
हिन्दुस्थान समाचार / ANSHU GUPTA