Enter your Email Address to subscribe to our newsletters

कोलकाता, 08 नवम्बरमासः (हि.स.)। दीर्घप्रतीक्षायाः अनन्तरं पश्चिमबङ्गविद्यालयसेवा–आयोगेन शुक्रवासरे एकादश–द्वादशश्रेणीशिक्षकाणां नियुक्तिपरीक्षायाः २०२५ वर्षस्य परिणामः प्रकाशितः, किन्तु आयोगस्य जालपुटं स्तब्धं जातं, येन कारणेन अधिकांशाः परीक्षार्थिनः रात्र्यन्तं स्वस्य परिणामं जालपुटेन द्रष्टुं न अशक्ताः। आयोगस्रोतसाम् अनुसारं, एकादश–द्वादशश्रेणी–स्तरस्य उपरि द्विलक्षाधिकस्य परीक्षार्थिनां परिणामं एकत्र अपलोड कृतं, अतः जालपुटे अत्यधिकदबावः जातः। तस्मिन् समये ग्रुप–C तथा ग्रुप–D पदानाम् अपि नियुक्तिप्रक्रियायां सर्वरस्य उपयोगः जातः, येन कारणेन जालपुटं बहून् घण्टान् यावत् न प्रवर्तितम्। परीक्षार्थिभिः आरोपः कृतः यत् आयोगस्य जालपुटं “क्रैश” अभवत्। तथापि एस.एस्.सी. अधिकारिणः उक्तवन्तः यत् रात्रेः द्वादशवादनात् अनन्तरं अधिकांशाः परीक्षार्थिनः स्वान्कान् द्रष्टुं समर्थाः अभवन्।
स्मरणीयं यत्, उच्चन्यायालयेन (सुप्रीमकोर्ट्) प्रदत्तनिर्देशेन अस्मिन् एव वर्षे एप्रिलमासे २०१६ वर्षस्य एस्.एस्.सी. नियुक्तिप्रक्रिया रद्दा कृता आसीत्, यस्याः अन्तर्गतं प्रायः षट्विंशतिसहस्रशिक्षकाणां शिक्षाकर्मिणां च नियुक्तिः अभवन्। तेषु सप्तदशसहस्रद्विशत्षट् शिक्षकाः आसन्। ‘Non-Tainted’ अर्थात् वैधाः परीक्षार्थिनः पुनः नवपरीक्षायाम् सम्मिलिताः अभवन्। एषः परिणामः तेषां भविष्यनिर्णायकः अस्ति।
डब्ल्यू.बी.एस्.एस्.सी. सचिवेन विज्ञप्त्या उद्घोषितं यत् साक्षात्कारार्थं चयनितानां परीक्षार्थिनां नामसूची शीघ्रं प्रकाशित्या भविष्यति। एतेषां दस्तावेजसत्यापनप्रक्रिया सप्तदश नवम्बरतः आरभ्यते इति सम्भाव्यते। विस्तृतः कार्यक्रमः शीघ्रं आयोगेन प्रकाशितः भविष्यति।
सूत्रेषु निर्दिष्टं यत्, एकादश–द्वादशस्तरे सर्वे मिलित्वा पञ्चत्रिंशद्विषये द्विलक्षाणां एकोनत्रिंशत्सहस्रषट्षट्सहस्रशट् परीक्षार्थिनः सम्मिलिताः आसन्। लिखितपरीक्षा चतुर्दशसितम्बरमासे षष्ट्यङ्कीयं रूपेण सम्पन्ना आसीत्। एकादशसहस्रचतुर्दशाधिकचत्वारिंशत् पदानां पूर्त्यर्थं चयनप्रक्रिया प्रवृत्ता अस्ति। परीक्षार्थिनः आयोगस्य जालपुटे [https://westbengalssc.com](https://westbengalssc.com) प्रवेश्य केवलं स्वीयान्कान् द्रष्टुं शक्नुवन्ति।
राज्यशिक्षामन्त्री ब्रात्यबसुः शुक्रवासरे रात्रौ एक्स् (पूर्वं ट्विटर्) इत्यत्र लिखितवान् — “अद्य एस्.एस्.सी. एकादशद्वादशश्रेणीशिक्षकनियुक्तिपरीक्षायाः परिणामः प्रकाशितवान्। मुख्यमन्त्रिण्या ममताबनर्जी मार्गदर्शने पारदर्शिकायाः प्रक्रियायाः अन्तर्गतं परीक्षा सम्पन्ना, या योग्यपरीक्षार्थिनां कृते नूतनाशांद्वारं उद्घाटयति। राज्यसरकारं सर्वैः योग्यैः शिक्षकैः सह अस्ति, चिन्ता न कर्तव्या।” आयोगेन स्पष्टीकृतं यत् साक्षात्कारप्रक्रिया पूर्वक्षेत्रीयरूपरेखायाः अनुसारं भविष्यति। डब्ल्यू.बी.एस्.एस्.सी. पञ्च क्षेत्रीयकार्यालयाः अस्मिन् कार्ये सज्जाः एव सन्ति। अस्य पद्धतेः माध्यमेन परीक्षार्थिनः कोलकाता नगरं प्रति आगन्तुं न आवश्यकं भविष्यति।
आयोगसचिवेन उक्तं यत् नवमी–दशमी–स्तरस्य शिक्षकनियुक्तिपरीक्षायाः परिणामः अपि अन्त्यचरणे अस्ति, शीघ्रं प्रकाशितः भविष्यति। एकादशद्वादशस्तरस्य अपेक्षया नवमीदशमी–स्तरे रिक्तिपदानां संख्या द्विगुणा अस्ति, अतः प्रथमं उच्चमाध्यमिकस्तरस्य साक्षात्काराः आयोजिताः भविष्यन्ति। समग्रतः, उच्चन्यायालयनिर्देशानुसारं, उभयस्तरयोः नियुक्तिप्रक्रिया एकत्रिंशत् दिसम्बरात् पूर्वं पूर्णा भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता