उत्तराखण्डराज्यस्य रजतजयंती–अवसरे राज्यस्य आन्दोलनकारिणां सम्मानः कृतः।
नैनीतालः, 8 नवंबरमासः (हि.स.)। उत्तराखण्डराज्यस्थापनायाः पञ्चविंशतितम–वर्षगाठे अवसरम् नैनीताल–जिलाकल्क्ट्रेट्–कार्यालये भव्यं रजतजयंतीसमारोहम् आयोजनं कृतम्, यस्मिन् राज्य–आन्दोलनकारिणः तथा वीरनार्यः अपि सम्मानिताः अभवन्। कार्यक्रमस्य शुभारम्भः नै
राज्य आंदोलनकारियों को सम्मानित करते विधायक राम सिंह कैड़ा व अन्य।


नैनीतालः, 8 नवंबरमासः (हि.स.)।

उत्तराखण्डराज्यस्थापनायाः पञ्चविंशतितम–वर्षगाठे अवसरम् नैनीताल–जिलाकल्क्ट्रेट्–कार्यालये भव्यं रजतजयंतीसमारोहम् आयोजनं कृतम्, यस्मिन् राज्य–आन्दोलनकारिणः तथा वीरनार्यः अपि सम्मानिताः अभवन्। कार्यक्रमस्य शुभारम्भः नैनीतालविधानसभासदस्या सरितार्या, भीमतालविधानसभासदस्यः रामसिंह कैडाः, नगर–पालिकाध्यक्ष डॉ॰ सरस्वती खेतवाल तथा अतिरिक्त–जिलाधिकारी शैलेंद्र–नेगी इत्येते संयुक्तरूपेण दीपप्रज्वलनविधिना कृतवन्तः। समारोहस्य मध्ये राज्यआन्दोलनयोगदानकर्तॄन्, शहीदपरिवारान् च पुष्पमाल्येन आवेष्ट्य शाल्याः आवरणेन च सम्मानितवन्तः। कार्यक्रमस्य प्रमुखोऽभिप्रायः राज्यनिर्माणप्रक्रियायां योगदानकर्तॄणां त्यागसंघर्षबलिदानस्मरणं कृत्वा तेषां आदर्शैः नूतनपीढिं प्रेरयितुं आसीत्।

अस्मिन् अवसरे उत्तराखण्डस्य समृद्ध–सांस्कृतिक–विरासतां प्रदर्शयन्तः लोकगीताः, लोकनृत्याः, वाद्य–यन्त्र–वादनानि च दर्शकैः सह प्रशंसितानि, येषां प्रस्तुतीः सर्वान् मन्त्रमुग्धान् अकुर्वन्। सूचना–विभागस्य पक्षतः आयोजितायां प्रदर्शिन्यां राज्य–आन्दोलनवीरशहीदानां चित्राणि, जीवन–प्रसङ्गाश्च प्रदर्शितानि, यान् दृष्ट्वा उपस्थित–जनाः भावुकाः अभवन्। कार्यक्रमे शहीदानां प्रति श्रद्धाञ्जलिः अर्पिता, पुष्पाञ्जलिश्च दीयमाना आसीत्।

अस्मिन् समारोहे उपजिलाधिकारी–नैनीतालनवाजिशखलिकः, उपजिलाधिकारी–कैंचीधाम–मोनिका, तहसीलदार–अक्षयभट्ट, वरिष्ठनागरिकाः, विद्यालयविद्यार्थिनः, शिक्षकवर्गः, तथा बहुसंख्यस्थानीयनागरिकाः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani