Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 08 नवंबरमासः (हि.स.)।
आस्था तथा आध्यात्मिकतायाः भूमिः उत्तरभारतः अधुना धार्मिकपर्यटनस्य विश्वमानचित्रे नूतनां पहचानं निर्मातुं प्रवर्तते। प्रधानमन्त्रिणा नरेन्द्रमोदिना शनिवासरे हरितध्वजं प्रदर्श्य प्रेषिता या वाराणसी–खजुराहो वन्देभारत–विमानिका (एक्सप्रेस्) तस्याः विंध्याचल–रेलस्थानके स्थगनं आरब्धं जातम्, तस्मात् एषा यात्रा अधुना अयोध्या–काशी–विंध्याचल–चित्रकूट–खजुराहो इत्यादीनि प्रमुखतीर्थस्थानानि संयोजयन्ती “आस्था–पथस्य” रूपं धारयति।
विंध्याचल–स्थानके रेलयानस्य प्रथमागमनस्य शुभसन्दर्भे उत्तरप्रदेश–सरकारस्य प्राविधिक–शिक्षा–विभागस्य, उपभोक्ता–संरक्षण–विभागस्य तथा भार–मापन–विभागस्य मन्त्री आशीष–पटेल् इत्यनेन उक्तं यत्— प्रधानमन्त्रिणः नरेन्द्रमोदिः, रेलमन्त्रिणः, सांसदायाः अनुप्रिया–पटेल् तथा जनपदस्य जनप्रतिनिधिनां संयुक्तप्रयत्नैः एषा महान् सौगता प्राप्ता। एषा केवलं रेलयानम् न, किन्तु भारतस्य सांस्कृतिक–एकता–आस्थयोः च समन्वयस्य प्रतीकम् अस्ति।
मन्त्रिणा उक्तं यत्— अयोध्यायां भगवान् श्रीरामस्य दिव्यदेवालयस्य भव्यनिर्माणानन्तरं देशे विदेशे च श्रद्धालूनां सङ्ख्या निरन्तरं वर्धते। अधुना एषा रेलयात्रा अयोध्यां वाराणसीं, मातुः विंध्यवासिन्याः धामं, चित्रकूटस्य तपोभूमिं, खजुराहोस्य कलामन्दिराणि च संयोजयन्ती धार्मिकपर्यटनं वैश्विकस्तरे नूतनदिशां प्रदास्यति।
सः अपि अवदत् यत्— विंध्याचल–रेलस्थानके वन्देभारत–रेलयानस्य स्थगनं अस्य प्रदेशस्य आर्थिक–सांस्कृतिक–धार्मिक–समृद्धेः नवद्वारं उद्घाटयिष्यति। ये श्रद्धालवः मातरं विंध्यवासिनीं दृष्टुं आगच्छन्ति, ते अधुना काशी–विश्वनाथं, अयोध्या–धामं, चित्रकूटं, खजुराहो च पर्यन्तं स्वयात्रां सुखदां तीर्थमयीं च कर्तुं शक्नुवन्ति।
आशीष–पटेल् अवदत् यत्— एषः मार्गः अधुना अन्तरराष्ट्रीय–धार्मिक–पर्यटन–चक्रस्य (सर्किट्) रूपेण विकसितुं शक्यते, येन भारतस्य प्राचीना सनातन–संस्कृति विश्वे प्रचारित–प्रसारित भवेत्। सः अपि उक्तवान् यत्— अन्यया अपि वन्देभारत–रेलयात्रया आरम्भं कर्तुं दिशायाम् प्रयत्नाः प्रवर्तन्ते, येन सम्पूर्णः प्रदेशः “विश्व–स्तरीय–रेल–पर्यटन–गन्तव्यस्थानम्” इति रूपेण स्थापितः स्यात्।
अन्ते सः अवदत्— अयोध्यायाः मर्यादा, काश्याः ज्ञानं, विंध्याचलस्य शक्तिः, चित्रकूटस्य तपस्या, खजुराहोस्य कला च— अधुना एकेन रेलमार्गे संयुक्ताः भवन्ति। एषा केवलं यात्रिकाणां यात्रा न, अपितु भारतस्य आध्यात्मिक–आत्मनः संयोजिका यात्रा अस्ति। अस्माभिः एषः धार्मिक–पर्यटनस्य स्वर्णयुगस्य आरम्भः इति दृष्टः।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani