Enter your Email Address to subscribe to our newsletters



वाराणसी (उत्तर प्रदेशः), 08 नवंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी अवदन् यत् विश्वस्य सर्वेषु राष्ट्रेषु आर्थिकविकासः मूलभूतसंरचनायाः प्रगत्या सह घनिष्ठतया सम्बद्धः अस्ति। भारतं अतीव तीव्रगत्या अस्मिन् मार्गेण गच्छति। अस्यै एव शृंखलायां अद्य राष्ट्रस्य विविधेषु भागेषु नूतनानां वन्देभारत रेलयानानां शुभारम्भः जातः। वन्देभारत इति रेलयानं भारतीयैः भारतीयानां कृते निर्मितं यानम् अस्ति, अस्मिन् सर्वे भारतीयाः गर्वं अनुभवन्ति।
प्रधानमन्त्रिणा मोदिनाऽपि स्वस्य संसदीयरामे वाराणस्यां बनारस (मण्डुवाडीह) रेलस्थानकस्य अष्टमे प्लैटफार्मात् चत्वारः वन्देभारत रेलयानानाम् उद्घाटनं कृत्वा स्वसन्देशे एतदुक्तम्। ते अवदन् यत् वन्देभारत नमोभारत अमृतभारत इत्येवं रूपाणि यानानि भारतीयरेलमार्गस्य आगाम्यपिढ्याः स्थिरं आधारं निर्मास्यन्ति। एषः अभियानः भारतीयरेलमार्गस्य रूपान्तरणं साधयति।
ते अपि अवदन् यत् भारतदेशे शताब्द्यः पूर्वं यावत् तीर्थयात्राः देशस्य चेतनायाः माध्यमत्वेन अभिहिताः आसन्। एताः यात्राः केवलं देवदर्शनमार्गः न, किन्तु भारतस्य आत्मनः ऐक्यं साधयन्त्यः पवित्राः परम्पराः सन्ति। प्रयागराज अयोध्या हरिद्वार चित्रकूट कुरुक्षेत्र इत्यादयः असंख्याः तीर्थक्षेत्राणि अस्माकं आध्यात्मिकधारायाः केन्द्राणि सन्ति। अद्य यदा एते पावनधामानि वन्देभारतस्य जालेन संयोज्यन्ते, तदा संस्कृतेः आस्थायाः च विकासस्य च ऐक्यं साध्यते। एषः भारतीयविरासत्सम्बद्धानां नगराणां देशविकासस्य प्रतीकत्वे परिवर्तनं करणीयम् इत्यस्य महत्त्वपूर्णं चरणम् अस्ति।
प्रधानमन्त्रिणा उक्तम् यत् यदा कश्चन नगरः उत्तमसंपर्कसाधनं प्राप्नोति, तदा तस्य विकासः स्वाभाविकतया आरभ्यते। मूलभूतसंरचना केवलं महत्सु पुलेषु राजमार्गेषु वा न सीमिता, अपि तु क्षेत्रीयगतिशीलतां आर्थिकक्रियाशीलतां च संवर्धयन्ति। एवं दृष्ट्या नूतनानि वन्देभारत रेलयानानि देशस्य समग्रविकासे महान् योगदानं दास्यन्ति इति।
ते अवदन् यत् काश्यां स्वास्थ्यसेवाः निरन्तरं वर्धमानाः सन्ति। दशकद्वयं पूर्वं यावत् कस्यचित् गम्भीररोगस्य उपचारः कठिनः आसीत्। तदा केवलं काशीहिन्दुविश्वविद्यालयः एव एकः विकल्पः आसीत्। जनाः रात्रिं समग्रां चिकित्सालये स्थिता अपि शय्यां न लभन्ते स्म। कर्कटव्याधिः जातायाम् जनाः अत्यन्तं क्लिष्टाः आसन्। अद्य तु महामना-कर्कट-अस्पतालः सहितानि अनेकानि चिकित्सालयानि निर्मितानि, येन पूर्वांचलप्रदेशस्य च परितः अन्यराज्यानाम् अपि जनाः लाभं प्राप्नुवन्ति। आयुष्मान् भारत-योजना जनऔषधिकेन्द्राणि च गरीबजनानां कृते कल्याणकारीभूतानि सन्ति।
प्रधानमन्त्रिणा मोदिनाऽपि सदा इव स्वसन्देशस्य आरम्भः भोजपुरीभाषया कृतः। तेनोक्तं यत् “हम देखनी कि देवदीपावली पर कितना अद्भुत आयोजन भल। आज का दिन बड़ा शुभ है। हम इस विकास पर्व के अवसर पर आप सबको शुभकामनाएं देते हैं।” ततः प्रधानमन्त्रिणा चत्वारः वन्देभारत रेलयानानां शुभारम्भः कृतः। बनारसात् खजुराहो यावत् गच्छन्ती वन्देभारतं प्रेषयित्वा ततः लखनऊ-सहारनपुर, फिरोजपुर-दिल्ली तथा दक्षिणभारते एर्णाकुलम्-बेङ्गळूरु वन्देभारत-एक्सप्रेस इत्येतासां च वर्चुअल् विधानेन शुभारम्भः कृतः।
प्रधानमन्त्री मोदी बनारस-रेलस्थानकं प्राप्तवन्तः सति रेलमन्त्री अश्विनिवैष्णवः उत्तरप्रदेशस्य मुख्यमन्त्री योग्यादित्यनाथः च तेषां सस्नेहं स्वागतं कृतवन्तौ।
---------------
हिन्दुस्थान समाचार