बलरामपुरम् : विजयनगरे रविवासरे विराट गोवर्धन पूजायाः आयोजनं, मंत्री गजेन्द्र यादवः राम विचार नेताम च सम्मेलिष्येते
बलरामपुरम्, 8 नवंबरमासः (हि.स.)। विजयनगरे अस्मिन् संवत्सरे अपि परम्परा-आस्था-प्रतीकः विराट् गोवर्धन-पूजा (कराह् पूजन) महती उत्साह-श्रद्धा च सह सम्पन्ना भवति। कार्यक्रमस्य संचालनं बनारसात् आगत्य गोविन्द् भगतः सान्निध्ये भविष्यति। अस्मिन अवसरने छत्त
आमंत्रण पत्र


बलरामपुरम्, 8 नवंबरमासः (हि.स.)।

विजयनगरे अस्मिन् संवत्सरे अपि परम्परा-आस्था-प्रतीकः विराट् गोवर्धन-पूजा (कराह् पूजन) महती उत्साह-श्रद्धा च सह सम्पन्ना भवति। कार्यक्रमस्य संचालनं बनारसात् आगत्य गोविन्द् भगतः सान्निध्ये भविष्यति। अस्मिन अवसरने छत्तीसगढ् शासनस्य मन्त्री गजेन्द्र् यादव् तथा वरिष्ठः नेता राम् विचार् नेताम् विशेष-अतिथीभूतौ सन्निहिताः भविष्यन्ति।

श्वः 9 नवम्बरारभ्यः प्रातः 10 वादने पूजनस्य आरम्भः भविष्यति। ततः अपराह्णे 2 वादने पारंपरिक-दंगल् प्रतियोगिता आयोज्यते। पूजनानन्तरम् महाभण्डारः तथा प्रसाद-वितरण-कार्यक्रमः भविष्यति।

धान-क्रय-केंद्रस्य समीपे बांकी-नदीतटस्थे एषः आयोजनः श्रद्धा, भक्ति, सामाजिक-एकता, सांस्कृतिक-सामरस्यम् च प्रतीकं इव मन्यते। आयोजनसमितेः श्रद्धालुभ्यः समये आगत्य कार्यक्रमस्य शोभां वृद्धिं कर्तुं याचना अभवत्।

सम्पूर्णम् आयोजनस्थलं पुष्पैः रंगोल्याः च सज्जीकृतम्, येन श्रद्धालवः भक्ति-उल्लासयुक्तं वातावरणं अनुभवितुं शक्नुवन्ति।

---

हिन्दुस्थान समाचार