विधायकः भगतः विरोधस्य सचेतनां दत्तवान्, अधिकारिभ्यः अप्रसन्नः
हल्द्वानी, 08 नवम्बरमासः (हि.स.)। भारतीयजनतादलस्य वरिष्ठनेता सप्तवारं निर्वाचितः विधायकः बंशीधरभगतः अधिकारीणां कार्यपद्धतेः विषये अप्रसन्नः भूत्वा विरोधस्य सचेतनां दत्तवान्।कालाढूङ्गीस्थले आयोजिते जनसमस्यासमाधानशिविरे तस्मिन् समये रणभूमिसदृशः वाता
अपनी  सरकार की फजीहत कराते विधायक भगत,


हल्द्वानी, 08 नवम्बरमासः (हि.स.)। भारतीयजनतादलस्य वरिष्ठनेता सप्तवारं निर्वाचितः विधायकः बंशीधरभगतः अधिकारीणां कार्यपद्धतेः विषये अप्रसन्नः भूत्वा विरोधस्य सचेतनां दत्तवान्।कालाढूङ्गीस्थले आयोजिते जनसमस्यासमाधानशिविरे तस्मिन् समये रणभूमिसदृशः वातावरणं जातम्, यदा जनता मार्ग–पेयजल–विकासकार्यानां लाघवं प्रति क्रोधं प्रकटितवती। जनाः अनेकानि अभियोगपत्राणि दत्तवन्तः, भगतः क्रोधः सप्तमे नभसि आरोहति स्म। सः विभागीय–अभियन्तॄन् प्रति अङ्गुलिं प्रदर्श्य उक्तवान्— “अहं भवतां विरुद्धं विरोधं करिष्यामि। यावत् अधिकाऱिणां विरुद्धं कार्यवाहि न भवति, तावत् विरोधे उपविष्टो भविष्यामि।”

विधायकस्य एषा घोषणा श्रुत्वा सभागृहे मौनं व्याप्तम्। अधिकारीणः मौनं धारयन्तः आसन्, केचन पुस्तिकासु लिखितरूपेण कार्यप्रदर्शनं कुर्वन्ति स्म। भगतः उक्तवान्— “आयव्यायक अस्ति, योजनाः अपि सन्ति, किन्तु कार्यं केवलं पत्रेषु एव प्रवर्तते। जनतायाः क्लेशान् श्रोतुं कोऽपि नास्ति। अधिकारीणः जनहितनाम्नि केवलं औपचारिकतां कुर्वन्ति।”

सः चेतयामास— “लाघवता सह्यं न भविष्यति। समयबद्धरूपेण जनहितकार्यानि सम्पूर्णानि करणीयानि।” शिविरे सिंचाई–विभाग–जल–निगम–जल–संस्थान–लोक–निर्माण–विभाग–शिक्षा–विभागादीनाम् अधिकारी उपस्थिताः आसन्, किन्तु कस्यापि स्थिरम् उत्तरं नासीत्।

विधायकः उक्तवान्— “प्रदेशे पेयजलस्रवः, जीर्णाः मार्गाः, अपूर्ण–निर्माण–कार्यानि च जनतायाः अप्रसन्नतायाः कारणं भवन्ति।” राजनैतिकवृत्तेषु एतदपि उक्तं यत् भगतः एषः तीव्रः भावः सर्वकारस्य आन्तरिक–चिन्तायाः प्रतीकमपि भवति। एषः प्रथमः अवसरः नास्ति यदा सः स्वस्यै सर्वकारायाः अधिकारीणां प्रति प्रहारं कृतवान्। किञ्चन मासपूर्वं सः हल्द्वानी–कोतवाली–प्रदेशे आरक्षक–विरुद्धं विरोधं कृतवान्, परं परदिवसे एव नैनीताल–आरक्षकस्य प्रशंसां विस्तृतरूपेण कृतवान्।

हिन्दुस्थान समाचार / Dheeraj Maithani