Enter your Email Address to subscribe to our newsletters

पटना, 08 नवंबरमासः (हि.स.)।बिहारराज्यस्य विधानसभानिर्वाचनस्य द्वितीयचरणस्य मतदानसंदर्भे नवमेनवम्बरप्रभातात् एकादशनवम्बरपर्यन्तं भारतनेपालयोः सीमा पूर्णतया निरुद्धा भविष्यति। द्वितीयचरणस्य मतदानं एकादशे नवम्बरमासदिनाङ्के भविष्यति। अस्य निमित्तं सुरक्षा-व्यवस्थाः कठोराः क्रियन्ते। मधुबनीजिलस्य जयनगरात् नेपालस्य जनकपुरं यावत् यानशीलया रेलया चालनं तस्मिन्काले स्थगितं भविष्यति।
बिहारस्य सीमा नेपालराज्येन सह सप्तशतानां नवविंशतिः किलोमीटरपर्यन्तं विस्तृता अस्ति। बिहारस्य सीमाप्रान्तीयेषु जिलेषु पश्चिमचम्पारण, पूर्वचम्पारण, शिवहर, सीतामढी, मधुबनी, सुपौल, अररिया, किशनगंज इत्येते समाविष्टाः सन्ति। अत्र एकादशे नवम्बरमासदिनाङ्के मतदानं भविष्यति।
अररियाजिलायां भारतनेपालसीमाक्षेत्रे स्थानीया पुलिस् दलाः सशस्त्रसीमाबलस्य (एसएसबी) सैनिकैः सह संयुक्तरूपेण रात्रौ निग्रहम् आचरन्ति। अररिया-जिलाध्यक्षः अञ्जनीकुमारनामकः उक्तवान् यत् संयुक्तपहरेण निर्वाचनस्य सन्दर्भे सीमाक्षेत्रेषु अवैधानिकक्रियाः निरोद्धुं क्षेत्रे शान्तिं विधिव्यवस्थां च स्थापयितुं प्रयत्नः क्रियते। अस्मिन्जिलायां नवत्यधिकेषु स्थाननिरोधनबिन्दुषु रात्रौ विशेषनिरीक्षणं क्रियते।
सशस्त्रसीमाबलस्य अष्टचत्वारिंशद् बटालियनं जयनगरस्थितं चुनावस्य शान्तिपूर्वकं भयशून्यं च निर्वाहं सुनिश्चितुं जिला-प्रशासनं प्रति पत्रं लिखितवती। पत्रे निर्दिष्टं यत् नेपालदेशीयानां रेलयानानां परिचालनं रविवासरात् मङ्गलवासरपर्यन्तं स्थगितं कर्तव्यम्। मधुबनीजिलाप्रशासनस्य पत्रस्य आधारेण पूर्वमध्यरेलमण्डलस्य (हाजीपुर) अधिकारीभिः नेपालस्य रेलपर्यवेक्षकाय पत्रं प्रदत्तम्।
जयनगरनेपालस्थानकस्य अधीक्षकः एस् एल् मीणा नामकः उक्तवान् यत् अद्य जयनगरजनकपुरबिजलपुरा मार्गे अन्तिमं रेलयानपरिचालनं भविष्यति, बुधवासरात् पुनः नियमितं परिचालनं आरभ्यिष्यते। स उक्तवान् यत् रविवासरात् मङ्गलवासरं यावत् सम्पूर्णं परिचालनं न भविष्यति।
उल्लेखनीयं यत् बिहारविधानसभाचुनावं दृष्ट्वा सुरक्षा-कारणानां निमित्तं भारतनेपालसीमा अष्टमेनवम्बरप्रभातात् एकादशनवम्बरसायं षड्वादनपर्यन्तं सम्पूर्णतया निरुद्धा भविष्यति।
हिन्दुस्थान समाचार