मां अन्नपूर्णायाः 17 दिवसीयं व्रत अनुष्ठानं सोमवारसतः,17 ग्रंथिसूत्रं धारयेत् व्रती
अंतिम दिने 27 नवंबर दिनांके मातुः अन्नपूर्णायाः नूतश धान्यस्य वलीभिः भविष्यति श्रृंगारः वाराणसी, 09 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्ये धार्मिकनगरे वाराणस्यां, मातृअन्नपूर्णायाः सप्तदश दिवसीयं व्रतम् अनुष्ठीयते। अयं व्रतमार्गशीर्षमासस्य कृष्णपक्
फाइल फोटो


अंतिम दिने 27 नवंबर दिनांके मातुः अन्नपूर्णायाः नूतश धान्यस्य वलीभिः भविष्यति श्रृंगारः

वाराणसी, 09 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्ये धार्मिकनगरे वाराणस्यां, मातृअन्नपूर्णायाः सप्तदश दिवसीयं व्रतम् अनुष्ठीयते। अयं व्रतमार्गशीर्षमासस्य कृष्णपक्षस्य पंचमी तिथौ सोमवासरे (10 नवम्बर) आरभ्यते। व्रतस्य प्रथम दिने व्रती मातृअन्नपूर्णेश्वरीं दर्शनं कुर्वन्ति, मन्दिरे स्थितं महंतात् सप्तदश गांठस्य सूत्रं प्राप्य बाहुषु धारयन्ति च व्रतसंकल्पं कुर्वन्ति।

पुरुषाः एतत् दक्षिणबाहुषि, महिलाः वामबाहुषि बन्ध्य व्रतारम्भं कुर्वन्ति।

दरबारे सप्तदश दिनानि सप्तदश प्रकारस्य पूजनम्, श्रृंगारः, भोग-प्रसादस्य अर्पणं च क्रियते। अस्मिन् कालावधौ सप्तदश परिक्रमा तथा सप्तदश दीपप्रज्वलनविधानं अस्ति। एतस्मिन्पर्यन्ते व्रती केवलं एकवारं अन्नाहारं वा फलं ग्रहिष्यन्ति।

मन्दिरे स्थित महंतः शङ्करपुरीसूचयति यत् अस्य व्रतस्य पूर्णाहुति मार्गशीर्षशुक्लपक्षस्य षष्ठी तिथौ 26 नवम्बर बुधवासरे भविष्यति। 27 नवम्बर दिने मातुः दरबारं धानस्य नवीनबालिभिः अलङ्कृतं भविष्यति। पूर्वाञ्चलप्रदेशस्य समस्तजिलातः कृषकाः स्वखेतात् धानफलकस्य प्रथमबालिं प्राप्य मातृअन्नपूर्णायै अर्पयन्ति। तेनैव बालिभिः मातुः विशेषं श्रृंगारं झाङ्की रूपेण सुसज्जा भवति। एतानि धानबालिकाः भक्तेभ्यः वितर्यन्ते।

मान्यता अस्ति यत् मन्दिरे धानबालिं गृहं नेतुं श्रद्धालवः स्वान् अन्नभण्डारे स्थापयन्ति वा खेतेषु बीज रूपेण प्रयुञ्जन्ते। अस्य कृते मातृअन्नपूर्णायाः अनुग्रहेण वर्षपर्यन्तं तेषां अन्नभाण्डारं पूर्णं भवति। तथा खेतेषु फसलोत्पादनं वर्धते।

महंतः कथयति यत् मातृअन्नपूर्णायाः व्रतपूजनं दैहिकं, दैविकं च भौतिकसुखं प्रदत्तुम् अर्हति। अन्नधनस्य, ऐश्वर्यस्य, आरोग्यस्य च संतानकामनया च एषः व्रतः अनुष्ठीयते।

--------------

हिन्दुस्थान समाचार