बिहार विधानसभा : द्वितीय चरणस्य 20 जिलानां 122 आसनेषु अद्य सायं निर्वाचन प्रचारः पिधास्यते
-,1302 प्रत्याशिनः,नैर्वाचनीयक्षेत्रे 1165 पुरषाः-136 महिलाः एकः तृतीयं लिंगम् पटना, 09 नवम्बरमासः (हि.स.)। बिहारविधानसभाअभिधानस्य द्वितीयचरणस्य निर्वाचनप्रचारः अद्य सायंकाले पञ्चवादने समाप्तः भविष्यति। द्वितीयचरणे 20 जिलानां 122 विधानसभा-सीटेषु
बिहार विधानसभा : द्वितीय चरणस्य  20 जिलानां 122 आसनेषु अद्य सायं निर्वाचन प्रचारः पिधास्यते


-,1302 प्रत्याशिनः,नैर्वाचनीयक्षेत्रे 1165 पुरषाः-136 महिलाः एकः तृतीयं लिंगम्

पटना, 09 नवम्बरमासः (हि.स.)।

बिहारविधानसभाअभिधानस्य द्वितीयचरणस्य निर्वाचनप्रचारः अद्य सायंकाले पञ्चवादने समाप्तः भविष्यति। द्वितीयचरणे 20 जिलानां 122 विधानसभा-सीटेषु मतदानं आगामी 11 नवम्बरमध्ये भविष्यति।

द्वितीयचरणे समग्रे 1,302 उम्मीदवाराः चुनावमंचे सन्ति, येषु 1,165 पुरुषाः, 136 स्त्रियः तथा एकः थर्डजेंडरउम्मीदवारः अपि सम्मिलितः।

द्वितीयचरणे प्रायः 3.7 करोड़ मतदाता स्वमताधिकारस्य प्रयोगं करिष्यन्ति, येषु 1.95 करोड़ पुरुषाः तथा 1.74 करोड़ स्त्रियः सन्ति।

चुनावआयोगस्य आंकडानुसारम् 6 नवम्बरमध्ये सम्पन्ने प्रथमचरणे प्रायः 64.66 प्रतिशत मतदानं जातम्। तत्र समस्तीपुरे सर्वाधिकं 71.74 प्रतिशत मतदानं अभवत्, राजधानीपटनायां न्यूनतमं 59.02 प्रतिशत मतदानं अभवत्।

द्वितीयचरणे पश्चिमपूर्वी चंपारणः, शिवहरः, सीतामढ़ी, मधुबनी, सुपौलः, अररिया, किशनगंजः, पूर्णिया, कटिहारः, भागलपुरः, बांका, कैमूरः, रोहतासः, अरवलः, जहानाबादः, औरंगाबादः, गया, नवादा, जमुई च जिलानां मतदानं भविष्यति।

द्वितीयचरणे क्षेत्रफलपरिग्रहेण लघुतमं भागलपुरविधानसभाक्षेत्रम् (23.887 वर्गकिमी) अस्ति, तथा महत्तमं चैनपुरविधानसभाक्षेत्रम् (1814.15 वर्गकिमी) अस्ति। तथैव न्यूनतममतदातारः मखदुमपुरे 247,574 सन्ति, अधिकतममतदातारः हिसुआविधानसभाक्षेत्रे 367,667 सन्ति।

बिहारदेशे द्वितीयचरणीय चुनावे प्रथमचरणे मतदानं 6 नवम्बर सम्पन्नम्, द्वितीयचरणे मतदानं 11 नवम्बर भविष्यति, परिणामाः 14 नवम्बर प्रकाशयिष्यन्ते। प्रथमचरणस्य नामांकनस्य अन्तिमदिनं 17 नवम्बर आसीत्, द्वितीयचरणाय नामांकनस्य अन्तिमदिनं 20 अक्टूबर आसीत्। प्रथमचरणस्य निर्वाचनप्रचारः 4 नवम्बर समाप्तः।

---------------

हिन्दुस्थान समाचार