Enter your Email Address to subscribe to our newsletters

फिरोजाबादः, 09 नवम्बरमासः (हि.स.)। पर्यटनसांस्कृतिकमन्त्री जयवीरसिंहः रविवासरे नारखीविकासखण्डस्य अन्तर्गतानि नव प्राचीनदेवालयानि चतुर्दशकोटी रूप्यकाणां व्ययेन उद्घाट्य शिलान्यासं च कृतवान्। तस्मिन् अवसरस्मिन् सः अवदत् यत् स्वविरासतां परम्परां च संरक्षितुं वयं निरन्तरं प्रयत्नशीलाः स्मः। अस्माकं उद्देश्यं अस्ति यत् फिरोजाबादं पर्यटनकेन्द्ररूपेण निर्मीयेत्, येन जनाः अत्रस्य विरासतां संस्कृतिं च अवगन्तुं शक्नुयुः। विशेषतया आधुनिकपीढिः अस्माकं विरासत्सम्बन्धे निश्चितं ज्ञानं प्राप्नुयात् इति।
मन्त्री जयवीरसिंहः रविवासरे १५३.३० लक्षरूप्यकाणां व्ययेन बछग्रामस्थितस्य शिवगुफामन्दिरस्य, २३६.०६ लक्षरूप्यकाणां व्ययेन नगलाडूङ्गरस्थितस्य शिवमाता मन्दिरस्य, २१८.२५ लक्षरूप्यकाणां व्ययेन नगलारामकुंवरस्य चोण्डेश्वरमन्दिरस्य, २०४.२१ लक्षरूप्यकाणां व्ययेन थानेगढीस्थितस्य शियरदेवीमन्दिरस्य, १९७.८२ लक्षरूप्यकाणां व्ययेन रामगढउमरगढस्थितस्य प्राचीनमनकेश्वरशिवमन्दिरस्य, १३६.६१ लक्षरूप्यकाणां व्ययेन गोंछस्थितस्य श्रीराधाकृष्णमन्दिरस्य, ११०.३९ लक्षरूप्यकाणां व्ययेन भुण्डनगरियास्थितस्य श्रीबजरङ्गाश्रमस्य, ९९.९० लक्षरूप्यकाणां व्ययेन हिम्मतपुरस्थितायाः हिम्मतपुरवाल्याः मय्याः, तथा ५३.०५ लक्षरूप्यकाणां व्ययेन पहाडपुरस्थितस्य प्राचीनसनातनमन्दिरस्य पर्यटनविकाससौन्दर्यवर्धनकार्यानि उद्घाट्य शिलान्यासं च कृतवान्। अस्मिन् अवसरे टूण्डलाविधानसभायाः विधायकः प्रेमपालधनगरः, भारतीयजनतापक्षस्य जिलाध्यक्षः उदयप्रतापसिंहः, खण्डाध्यक्षः सुनीलचकः, अन्ये च सम्बन्धिताधिकारी नेतारश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता