Enter your Email Address to subscribe to our newsletters

नवदेहली, 9 नवंबरमासः (हि.स.)। केंद्रीयकृषिः एवं किसानकल्याणमन्त्री श्रीः शिवराजसिंहचौहानः नवम्बरमासस्य दशमे दिने ओडिशाराज्यस्य प्रवासे भविष्यति। अस्मिन् प्रवासे सः कृषकाणां आयवृद्धये, पोषणसुरक्षायाः सुनिश्चित्यर्थं, प्राकृतिककृषेः प्रोत्साहनाय च सम्बन्धितेषु कार्यक्रमेषु सहभागी भविष्यति।
कृषिः एवं किसानकल्याणमन्त्रालयस्य सूचनायां निर्दिष्टम् — कृषिमन्त्री प्रभाते पटनानगरात् प्रयाणं कृत्वा एकादशवादने भुवनेश्वरनगरं प्राप्स्यति। तत्र लोकसेवाभवनस्थिते सम्मेलनकेन्द्रे आयोजिते ‘माण्डियादिवसः इति कार्यक्रमस्य उद्घाटनसत्रे प्रमुखातिथिरूपेण उपस्थितः भविष्यति। अस्मिन् अवसरे एव सः ओडिशाराज्ये सहिते सर्वत्र भारतदेशे ‘श्रीअन्न’ (मोटान्न) इत्यस्य उत्पादनं, प्रसंस्करणं, उपभोगं च वर्धयितुं केन्द्रसर्वकारेण ये केपि प्रयासाः क्रियन्ते तेषां विषये विमर्शं करिष्यति।
ततः अनन्तरं कृषिमन्त्री कटकजिलस्य सदरक्षेत्रं गत्वा कृषिक्षेत्राणां निरीक्षणं करिष्यन्ति, कृषकैः सह प्रत्यक्षसंवादं च करिष्यन्ति। अस्मिन् समये ते केन्द्रसरकारस्य विविधकृषियोजनानां भूमिस्थितिं परीक्ष्य, कृषकानां अनुभवांश्च सुझावांश्च स्वीकरिष्यन्ति।
मध्यान्हे सः कटकस्थे विद्याधरपुरे ‘केन्द्रीयधान्यअनुसंधानसंस्थान’ इत्यस्य रणनीतिकसमीक्षासभायाः अध्यक्षताम् करिष्यति। अस्मिन् सभासत्रे ‘प्रधानमन्त्री धनधान्यकृषियोजना’, ‘दालोत्पादनमध्ये आत्मनिर्भरतामिशन’ च, ‘राष्ट्रीयप्राकृतिककृषिमिशन’ च इत्येषां प्रभावीक्रियान्वयनस्य विषये विस्तृतचर्चा भविष्यति। सभायां कृषिमन्त्रालयस्य वरिष्ठाधिकारीणः, आई.सी.ए.आर्. संस्थायाः वैज्ञानिकाः, ओडिशासरकारस्य प्रतिनिधयः च उपस्थिताः भविष्यन्ति। एतस्मिन्नेव सन्दर्भे सः भूमेः स्वास्थ्यस्य, फसलविविधीकरणस्य, जलदक्षतायाः, चिरस्थायीकृषिप्रणालीनां च क्षेत्रीयविघ्नानां परीक्षणं करिष्यलन्ति।। सहैव सः तासां योजनानां प्रचारं करिष्यति, या आधुनिककृषितन्त्रज्ञानं, उन्नतबीजानि, कृषियन्त्रम्, मूल्यसंवर्धनं च प्रोत्साहयति।
सन् 2023 तमं वर्षम् ‘अन्तर्राष्ट्रीयमोटान्नवर्ष’ इति घोषितं यतः, तस्मात् ओडिशाराज्यस्य कोरापुट्, रायगढ़ा, कंधमाल् इत्येषु जिलेषु समुदायाधारितप्रयासाः अद्य उल्लेखनीयरूपेण सफलाः अभवन्। सायंकाले सर्वेषां कार्यक्रमाणां समापनानन्तरं श्रीः चौहानः भुवनेश्वरात् विजयवाडानगरं प्रति प्रयाणं करिष्यन्ति, यत्र परदिने अपि बहुषु कार्यक्रमेषु सहभागं करिष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता