आस्थायाः सम्मानं,विकासं कल्याणं च एनडीए एव कर्तुमर्हति : योगी आदित्यनाथः
अररिया, 09 नवम्बरमासः (हि.स.)। द्वितीयं चरणस्य अन्तर्गते ११ नवम्बरमासे भविष्यतः विधानसभाया चुनावप्रचारस्य अन्तिमे दिने उत्तरप्रदेशस्य मुख्यमंत्री श्रीयोगी आदित्यनाथः बिहारराज्ये अररिया-जिलायाः सिकटी इत्यस्मिन् धर्मगञ्ज-मेला-क्षेत्रे तथा नरपतगञ्ज-उ
अररिया फोटो:योगी आदित्यनाथ को बाबा सुन्दरनाथधाम की तस्वीर भेंट करते सांसद


अररिया, 09 नवम्बरमासः (हि.स.)।

द्वितीयं चरणस्य अन्तर्गते ११ नवम्बरमासे भविष्यतः विधानसभाया चुनावप्रचारस्य अन्तिमे दिने उत्तरप्रदेशस्य मुख्यमंत्री श्रीयोगी आदित्यनाथः बिहारराज्ये अररिया-जिलायाः सिकटी इत्यस्मिन् धर्मगञ्ज-मेला-क्षेत्रे तथा नरपतगञ्ज-उच्चविद्यालये क्षेत्रे भाजपा-प्रत्याशी-पक्षे निर्वाचनसभा सम्पन्नां कुर्वन्नस्ति।

मुख्यमन्त्रिणा योगी आदित्यनाथेन स्वसंबोधनकाले उक्तम् – श्रद्धायाः सम्मानं, विकासं च दरिद्रजनानां कल्याणं च केवलं एनडीए एव कर्तुं शक्नोति। ते अपि उक्तवन्तः – प्रधानमन्त्री नरेन्द्र मोदी यत् वदति तत् कर्मणा प्रदर्शयन्ति। अयोध्यायां राममन्दिरस्य विवादः अस्ति इति काले बिहारस्य रामभक्ताः रामलला-मन्दिरनिर्माणार्थं नारा-उच्चैः सहिताः आगच्छन्ति।

ते अवदन्ति यत् कांग्रेस्-जने उक्तवन्तः, राममन्दिरं न निर्मातुं शक्यते इति। तेषां कृते सुप्रीम कोर्टे हलफनामा अपि प्रदत्तम्। राजद् पार्टी बिहारे राममन्दिर-रथयात्रां निरोधितवती। तस्य राजद्-सहभागिनी समाजवादी पार्टी उत्तरप्रदेशे रामभक्तानां उपरि दण्डैः आक्रमणं कृत्वा लहूलुहानं कृतवन्तः।

मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यद् अयोध्यायां भगवतः श्रीरामस्य भव्यं मन्दिरं निर्मितम्। अयोध्यायां अन्ताराष्ट्रिय-विमानपत्तनस्य नामकरणं महर्षि वाल्मीकि-नाम्ना कृतम्, तथा रेन-बसिरस्य नामकरणं निषादराज-नाम्ना कृतम्। राममन्दिराय निर्मीयमानं प्रसादं माता सबरी-नाम्ना कृतम्। अयोध्यायां महर्षयः वाल्मीकि, वशिष्ठः, विश्वामित्रः, महाकवि तुलसीदासः च मन्दिरैः पूजिताः। जटायुः प्रतिमायाः सह सेतुबंधनिर्माणे गिलहरी-योगदानं दृष्ट्वा तस्य प्रतिमापि स्थापिता।

मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् २५ नवम्बरमासे प्रधानमन्त्री अयोध्याधाम आगमिष्यति। अयोध्यायां मर्यादापुरुषोत्तमः भगवान् श्रीरामः माताजी जानकी च वर्तमानाः। अयोध्यायां राममन्दिरस्य निर्माणात् सीतामढ्यां माता जानकी-मन्दिरस्य निर्माणं क्रियते। उत्तरप्रदेशे अष्टसहस्रार्धवर्षे न कर्फ्यू, न दङ्गा। यूपी सर्वं सुचारुं, एतत् एव एनडीएदलस्य प्रतिबद्धता।

बिहारस्य अतीतं गौरवपूर्णम्। एषा भूमिः माता जानकी, महात्मा बुद्धः, २४ जैन-तीर्थंकराः, भगवान् महावीरः च जनकः। एषा भूमिः पूर्वः राष्ट्रपतिः डॉ राजेन्द्रप्रसादः, लोकनायकः जयप्रकाशः नारायणः, जननायकः कर्पूरी ठाकुरः च जनकः। एषा भूमिः आर्यभट्टः, आचार्यः चाणक्यः, चन्द्रगुप्तः मौर्यः च जन्मभूमिः।

मुख्यमन्त्रिणः योगी आदित्यनाथः उक्तवन्तः – बिहारं यदि विकसितं तर्हि भारतं विकसितं। बिहारं सुखी तर्हि भारतं सुखी। बिहारं स्वर्णयुगं आगमिष्यति तर्हि भारते अपि स्वर्णयुगः। बिहारं जगतः ज्ञानं प्रदत्तवान्। नालन्दा विश्वविद्यालयः विश्वं प्रकाशमानं कृतवान्। किन्तु बिहारे निरक्षरता कथं वर्धितवती? शान्ति-धर्मभूमेः बिहारं कथं जंगलराजं प्राप्तम्?

ते कांग्रेस्-राजद् परं पलटवारं कुर्वन्तः उक्तवन्तः – कांग्रेस्-राजद् जनता-समाजं विभागयित्वा जातिं जात्या युध्यन्तं प्रोत्साहयन्ति। बिहारे खानदानी-माफिया अराजकता फैलयितुं स्वतंत्रता प्राप्तम्। फलतः बिहारं परिचय-हीनं जातम्। किन्तु २० वर्षेन् नीतीशकुमारस्य शासनकाले बिहारस्य गौरवपूर्णं अतीतं पुनरागतम्।

मुख्यमन्त्रिणः योगी आदित्यनाथः स्वसंबोधनकाले उक्तवन्तः – अद्य एनडीए प्रतिमासे ८० करोडपरिवारं निशुल्कं अन्नं, ५० करोड जनानां आयुष्मान्-कार्डेन निशुल्कं चिकित्सा, ४६ करोड बैंकखातानि योजना-लाभार्थं, १२ करोड कृषकानां प्रधानमंत्री किसान सम्मान निधि, १२ करोड गरीबपरिवाराणां गृहशौचालयं, १० करोड गरीबगृहाणां निशुल्कं रसोईघर-संयोजनं, ४ करोड जनानां आवासं, ३ करोड जनानां निशुल्कं विद्युत् प्रदत्तं। एतेन बिहारं – राशनं निशुल्कं, स्वास्थ्यसुविधा निशुल्का, विद्युत्-संयोजनं निशुल्कं, गैस-संयोजनं निशुल्कं, नलजलम् निशुल्कम्।

बिहारस्य युवकाः स्टार्टअप् तथा उद्यमं स्थापयन्ति। बिहारस्य युवकाः नवपरिचयं निर्मीयन्ते।

सभा-संबोधनम् अपि सांसदाः प्रदीपकुमारः सिंहः, गुजरातराज्ये खेरा-सांसदः देबूसिंहः चौहानः, विजयकुमारः मण्डलः, देवंती यादवः, राजेशकुमारः झा, नवी यादवः, आशीष पटेलः, आदित्य नारायणः झा, राजेन्द्र यादवः, आकाश राजः, नागेश्वर यादवः, लोजपा-रामविलासः तथा जिलाध्यक्षः अरुणकुमारः सिंहः अपि कृतवन्तः।

---

हिन्दुस्थान समाचार