Enter your Email Address to subscribe to our newsletters

हृदयनारायणदीक्षितः
शब्दानां घटकाः अक्षराणि, अक्षराणां च घटका ध्वनयः। ध्वनीनां कौशलयुक्तं संयोजनं रागान् निर्माति। केचन शब्दाः स्वस्य अक्षरशक्त्या मन्त्रत्वं प्राप्नुवन्ति। एतादृशं नित्यं न भवति, किन्तु यदा दिक्कालः शुभमूहूर्तं सृजति, तदा एव शक्तियुक्तः शब्दः उत्पद्यते, यस्य निरन्तरं पुरश्चर्यम् अनुवर्तते। वन्दे मातरम् इति मन्त्रः बङ्किमचन्द्रस्य आनन्दमठः नामकस्य उपन्यासस्य अङ्गं जातः। राष्ट्रीयान्दोलने भारतस्य अवनीम्बरं वन्दे मातरम् इत्यस्य घोषेण आपूरितं जातम्। वन्दे मातरम् राष्ट्रीयपुनर्जागरणस्य बीजमन्त्रः अस्ति। अत्रैव त्रिदिनेभ्यः पूर्वं तस्य १५०-वीं जन्मजयंती उत्सवेन आचरिता। विश्वस्य कस्यापि देशस्य गृहात् गृहं पर्यन्तं प्रविष्टा एषा काव्यरचना न लभ्यते।
वन्दे मातरम् इति मन्त्रस्य अवतरणं वैदिकऋचावत् एव सप्तमे नवेम्बर् मासे १८७५ तमे वर्षे जातम्। अङ्ग्रेजराजस्य विरोधे देशस्य सांस्कृतिकराष्ट्रभावाभिव्यक्तिः वन्दे मातरम् मध्ये प्रकटिता। अयं मन्त्रः आनन्दमठे १८८२ तमे वर्षे प्रकाशितः। ततः पश्चात् १८८५ तमे वर्षे कांग्रेस् संस्थिता। ततः परं कलकत्तायां जातस्य अधिवेशनस्य (१८८६) अवसरि हेमेन्द्रबाबुना वन्दे मातरम् गानं कृतम्। अध्यक्षः मो० रहमतुल्लाह सायानी तत्र प्रतिवादं न कृतवान्। १८९६ तमे कलकत्ता कांग्रेसाधिवेशने रवीन्द्रनाथटागोरः तं गीतं देशरागैकतालया गातवान्। ब्रिटिशसत्ता वन्दे मातरम् इत्यस्मात् भयभीता जाता। ततः सरकारेण बंगालविभाजनस्य घोषणा कृता। विरोधः आरब्धः। बंगभङ्गः षोडशोक्तोबर् १९०५ तमे दिने प्रवर्तितव्यः आसीत्। बंगालः स्फुरितः। भारतस्य अवनीम्बरं वन्दे मातरम् इत्यस्मिन्न् आविष्टम्। अष्टमे नवेम्बर् १९०५ तमे दिने वन्दे मातरम् प्रतिबन्धितम्। विश्वविख्यातः चिन्तकः विल्ड्युरेन्ट् नामकः अनन्तरं अवदत् — “It was 1905, then that Indian Revolution began.”
वाराणस्यां जातस्य कांग्रेसाधिवेशने (१९०५) पुनः वन्दे मातरम् इत्यस्य निनादः श्रुतः। पूर्वबङ्गे कांग्रेस् शोभायात्रां (१९०६) निर्वहति। सैन्येन दन्दप्रहारः कृतः। कांग्रेसीनेता अब्दुलरसूलः सह सर्वे वन्दे मातरम् इत्यस्य जयकारं कृतवन्तः। कांग्रेसस्य राष्ट्रवादीनेता विपिनचन्द्रपालस्य समाचारपत्रे वन्दे मातरम् नाम्नि लेखे प्रशंसा लिखिता इति कारणेन २६ अगस्त् १९०७ तमे दिने तस्मिन् अभियोगः कृतः। तेन उक्तं यत् “वन्दे मातरम् इत्यस्य विरोधे विधिकीयक्रिया राष्ट्रद्रोहः।” तस्मै षड्मासिकदण्डः घोषितः। न्यायालयस्य बहिः वन्दे मातरम् इत्यस्य जयघोषः अभवत्। भयंकरलाठीचार्जे १५ वर्षीयः बालकः सुशीलकुमारः अपि पीडितः। सः प्रतिवादं कृतवान्। तस्मै पञ्चदशबेतप्रहारदण्डः दत्तः। प्रत्येकं प्रहारे सः वन्दे मातरम् इति उक्तवान्। १९०५–०६ तमे वर्षे वन्दे मातरम् इत्यस्य उत्कर्षकालः आसीत्। अयं गीतः देशस्य सर्वेषु प्रदेशेषु भारतभक्तेः स्वाभिमानः अभवत्।
अनेकभाषाभाषिणः कवयः वन्दे मातरम् इत्यस्य अनुवादं कृतवन्तः। विश्वविख्यातः कविः सुब्रमण्यमभारती तमिलभाषायां वन्दे मातरम् गीतम् गातवान्। ततः पश्चात् ल.न. पन्तलु इत्यनेन तेलुगुभाषायां तस्य भावाभिव्यक्तिः दत्ता। भाषाः अनेकाः, किन्तु भारतमाता च वन्दे मातरम् च एकं एव — आसेतुः हिमाचलपर्यन्तं प्रवाहमानम्। २००५ तमे वर्षे आरिफमोहम्मदखानः (अधुना राज्यपालः) अपि तस्य उर्दूभाषानुवादं कृतवान्।
समाजस्य सर्ववर्गेषु वन्दे मातरम् इति मन्त्रः लोकप्रियः आसीत्, तथापि अस्य मन्त्रस्य माध्यमेन सत्तां प्राप्ता कांग्रेस् सदैव समन्वयनीतिम् अनुवर्तते स्म। काकीनाडा कांग्रेसाधिवेशने (१९२३) पं० विष्णुदिगम्बरपुलस्करस्य वन्दे मातरम् गायनकाले अध्यक्षः मो० अली प्रतिकारं कृतवान्। पुलस्करः गानं निरन्तरं कृतवान्, सः निर्गतः। वन्दे मातरम् समाजस्य प्रत्येकभागे आसीत्, किन्तु कांग्रेसकार्यकारिणी (कलकत्ता २८.१०.१९३७) तस्मिन् गीतमध्ये संशोधनं कृत्वा केवलं प्रथमद्वौ चरणौ एव गानार्थं प्रस्तावितवन्तः। मो० अली जिन्ना इत्यस्य ११ सूत्री अभियाचनापत्रे एकं सूत्रं वन्दे मातरम् इत्यस्य अस्वीकरणं आसीत्। भारतस्य स्वाधीनतासुप्रभाते (१५ अगस्त् १९४७) श्रीमती सुचेता कृपलानी वन्दे मातरम् गीतवती। आकाशवाणीस्य निदेशकः संगीताचार्यं पं० ओंकारनाथठाकुरं प्रति उक्तवान्—“सरदारपटेलः भवन्तं आह्वयति।” ठाकुरः उक्तवान्—“यदि वयं आगच्छेम, तर्हि पूरं गास्यामः।” दिल्ली उत्तरं दत्तवती—“आम्।” आकाशवाणीतः सम्पूर्णं वन्दे मातरम् प्रसारितम्। किन्तु स्वातन्त्र्यस्य एकवर्षानन्तरं जन गण मन राष्ट्रगानरूपेण आगतः। कुतः? प्रधानमन्त्रिणा पं० जवाहरलालनेहरूणाऽऽख्यायि—संविधानसभायाम् (२५ अगस्त् १९४८)—“संयुक्तराष्ट्रसभायां (१९४७) अस्माकं प्रतिनिधेः निकटे राष्ट्रगानस्य मुद्रणं याचिता। नासीत्। तस्मिन् जन गण मन इत्यस्य रेकॉर्ड आसीत्। ततः तदेव प्रस्तुति, सर्वेषां राष्ट्रप्रतिनिधीनां प्रियं जातम्। ततः प्रभृति सेनायां, दूतावासेषु, विदेशेषु च तदेव आवश्यके अवसरि वाद्यते।”
पण्डितनेहेरोः तर्काः रुचिकराः, किन्तु ग्राह्याः न। सः अवदत्—“देशे राष्ट्रगानस्य उपयुक्तरेकॉर्डिङ् नासीत्।” विदेशप्रतिनिधीनः जन गण मन इति गीतं रोचते स्म। अनन्तरं सः उक्तवान्—“अहं प्रान्तानां राज्यपालान् पत्रेण रायं प्रार्थितवान्। मन्त्रिमण्डलस्य निर्णयः अस्ति यत् संविधानसभायां अन्तिमनिर्णयपर्यन्तं जन गण मन एव राष्ट्रगानरूपेण गीयताम्।” प्रश्नः—कुतः केवलं राज्यपालानामेव राय याचिता, मुख्यमन्त्रिणां न? किम् राज्यपालाः केन्द्रस्य आज्ञापालकाः आसन्? मद्रासराज्यपालः आर्ची वालग्ड एद्वर्डः, उडिशाराज्यपालः आसफअली, बम्बयराज्यपालः धर्मान्तरितईसाई महाराजसिंहः, असमराज्यपालः सर् अक्बरहैदरी इत्यादयः नेहेरुविचारात् भिन्नं मतं किं दद्युḥ? किन्तु पं० बंगालमुख्यमन्त्री वन्दे मातरम् इत्यस्मिन् आग्रही आसीत्। नेहेरुः जन गण मन तथा वन्दे मातरम् विवादं दुर्भाग्यपूर्णमिति उक्तवान्—“वन्दे मातरम् इति गीतस्य महान् ऐतिहासिकपरम्परा अस्ति। अन्यत् गीतं तस्य स्थानं न ग्रहिष्याति। राष्ट्रगानस्य धुनिः शब्दार्थात् अधिकं महत्त्ववती। धुनिः सा भवेत् या भारतीयसंगीतं पाश्चात्यसंगीतं च प्रतिनिधयेत्, यत् विदेशेषु ब्यान्डवाद्यादिषु सुलभतया वाद्येत।”
नेहेरुणा ब्यान्डार्केस्ट्ररागादीनां निमित्तं निर्दिष्टम्। यद्यपि यदुनाथभट्टेन वन्दे मातरम् ‘रागमल्हार’ मध्ये गीतम्। नोपालचन्द्रधरः ‘देशमल्हार’ मध्ये, हीराबाईबडोदकरः ‘तिलककामोद’ मध्ये, वि.दे. अभ्यङ्करः ‘खंभावती’ मध्ये, कृष्णरावः ‘रागझिझोटी’ मध्ये गातवन्तः। पुलस्करः बहून् रागान् संयोज्य गातवान्, गंगूबाईहंगलः ओंकारनाथठाकुरश्च तस्य कृते नवीनं रागं निर्मातुम्। लतामंगेशकरया तस्य लोकप्रियता परिपूर्णा कृता। ए.आर्. रहमानस्य संगीतप्रस्तुतिः सर्वैः प्रशंसिता, किन्तु कांग्रेस् सदैव तुष्टिकरणरागे एव गाति स्म। संविधानसभाध्यक्षेन २४ जनवरी १९५० तमे दिने जन गण मन राष्ट्रगानं, वन्दे मातरम् राष्ट्रगीतं च घोषितम्। राष्ट्रेण तदनुशासनं शिरोधार्यं कृतम्, किन्तु पृथकतावादिनः वन्दे मातरम् इत्यस्मिन् तिरस्कारं दर्शितवन्तः।
विवादैः वन्दे मातरम् इत्यस्य राष्ट्रभावस्य च गौरववृद्धिः अभवत्। कांग्रेस् पृथकतावादिनश्च अप्रसङ्गं गतवन्तः। बंगालीवामपक्षीयाः अपि स्वपूर्वजानां प्रति अकृतज्ञाः अभवन्। किन्तु तेन किं? मार्क्सवादीचिन्तकः डॉ. रामविलासशर्मा स्वाधीनतासंग्रामग्रन्थे (पृ. ७२) लिखति—“बङ्गालस्य भारतस्य च नवजागरणे वन्दे मातरम् इत्यस्मै स्थानं दातुं वा अदातुं इतिहासविवेचकेषां हस्ते नास्ति। इतिहासनिर्मातृभिः स्वकृतिभिः अस्य राष्ट्रीयतामन्त्रत्वं प्रदत्तम्।”
(लेखकः, उत्तरप्रदेशविधानसभायाः पूर्वः अध्यक्षः अस्ति।)
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता