भारतरत्न के. आर. नारायणाय नत्वा मुख्यमन्त्रिणा श्रद्धाञ्जलिः समर्पिता
गुवाहाटी, 09 नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डा. हिमन्तबिस्वसरमा इत्यनेन भारतस्य पूर्वराष्ट्रपतिः भारतरत्नपुरस्कृतः के.आर. नारायणस्य पुण्यतिथौ श्रद्धाञ्जलिः अर्पिता। ते स्वसामाजिकसञ्जालमाध्यमे प्रकाशिते सन्देशे अवदन् यत् नारायणस्य जीवन
The image shared by Assam CM Dr Himanta Biswa Sarma Payi Tribute to Former President KR Narayanan on His Punyatithi.


गुवाहाटी, 09 नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डा. हिमन्तबिस्वसरमा इत्यनेन भारतस्य पूर्वराष्ट्रपतिः भारतरत्नपुरस्कृतः के.आर. नारायणस्य पुण्यतिथौ श्रद्धाञ्जलिः अर्पिता। ते स्वसामाजिकसञ्जालमाध्यमे प्रकाशिते सन्देशे अवदन् यत् नारायणस्य जीवनयात्रा नम्रारम्भात् राष्ट्रस्य सर्वोच्चपदपर्यन्तं प्रेरणादायिनी आसीत्। मुख्यमन्त्रिणा उक्तं यत् के.आर. नारायणस्य जीवनं बौद्धिकतायाः, ईमानदर्शनस्य, लोकशाहीमूल्यानां च दृढविश्वासस्य प्रतीकम् आसीत्। राष्ट्रपतिरूपेण तस्य कार्यकालः ज्ञानगौरवसंविधाननिष्ठया च समन्वितः आसीत्। डा. सरमा इत्यनेन तं भारतीयराजनीतेः अतीवमान्यव्यक्तित्वेषु गणयित्वा उक्तं यत् तस्य योगदानम् अद्यापि संविधाननिष्ठायाः सामाजिकन्यायस्य च प्रति समर्पितानां पीढीनां प्रेरणास्रोतः अस्ति।

---------

हिन्दुस्थान समाचार / अंशु गुप्ता