Enter your Email Address to subscribe to our newsletters

प्रदर्शन्याः मल्टीमीडियाकार्यक्रमस्य आयोजनम्
गांधीनगरम्, 09 नवंबरमासः (हि.स.)।भारतीयविचारमञ्चः भारतशोधसंस्थानञ्च च राष्ट्रियस्वयंसेवकसंघस्य शताब्दीवर्षस्य अवसराय “संघस्य शताब्दीयात्रा – नेतृत्वस्य दिशा च भूमिका” इत्यस्मिन् विषयि विशेषव्याख्यानमालां, प्रदर्शनीं च मल्टिमीडिया-प्रदर्शनं च भव्यरूपेण आयोजयिष्यन्ति। अस्य कार्यक्रमस्य आयोजनं 11–14 नवम्बर 2025 तमसि गुजरातविश्वविद्यालयस्य कन्वेन्शनएंडएग्ज़िबिशनसेंटर, मेमनगर, अहमदाबाद इत्यस्मिन् भविष्यति।
भारतीयविचारमञ्चस्य महामन्त्री ईशानजोशी अवदन् यत् कार्यक्रमस्य शुभारम्भः प्रदर्शनी च मल्टिमीडिया-शो लोकार्पणं गुजरातस्य मुख्यमंत्री भूपेन्द्रभाई पटेल 11 नवम्बर 2025 सायंकाले 5.30 वादने करिष्यन्ति। अस्मिन् अवसरि संघस्य वरिष्ठविचारकाः, प्रज्ञाप्रवाहः, भारतीयविचारमञ्चप्रतिनिधयः च उपस्थिताः भविष्यन्ति। तस्मात् विविधशैक्षणिक, सांस्कृतिक सामाजिकक्षेत्रेषु अग्रणी व्यक्तयः, तथा समाजस्य प्रबुद्धजनाः अपि उपस्थिताः स्युः।
व्याख्यानमालायाः विशेषताः
अस्मिन व्याख्यानमाले देशस्य अग्रणी विचारकाः संघस्य वरिष्ठसहसर्कवाहाः डॉ. कृष्णगोपालः, सी.आर. मुकुन्दः, अतुललिमये च आलोककुमारः संघस्य नेतृत्वकर्तॄणां — आद्यसर्संघचालकः डॉ. हेडगेवारात् वर्तमानसर्संघचालकः मोहनरावभागवत् पर्यन्तं कार्यकालेषु संघस्य दिशा च भूमिका इत्यस्मिन् विस्तृतं विचारविमर्शं करिष्यन्ति। एतेन संवादेन समाजस्य प्रबुद्धजनाः, शोधकाः, अध्येतारः च संघस्य वैचारिकयात्रां तथा राष्ट्रजीवनमध्ये तस्य योगदानं गम्भीरतया अवगन्तुं शक्नुवन्ति।
अस्मिन अवसरे गुजरातस्य विविधक्षेत्रेषु अग्रणी व्यक्तयः, उद्योगपतयः, माध्यमप्रतिनिधयः, शिक्षाविदः, चार्टर्डअकाउंटेन्ट्स, विधिवेत्तारः, चिकित्सकाः च, तथा राजनीतिक, प्रशासनिक, धार्मिक सांस्कृतिकक्षेत्रेषु अनेकाः प्रतिष्ठितजनाः उपस्थिताः स्युः। संघस्य शताब्दीवर्षस्य विशेषायोजनम् अस्मिन प्रान्तीय, क्षेत्रीय च अखिलभारतीयस्तरीय पदाधिकारी अपि सम्मिलिष्यन्ति।
प्रदर्शनी च मल्टिमीडिया शो
“संघस्य शताब्दीयात्रा” प्रदर्शनीमध्ये दस्तावेजाः, दुर्लभाः आर्काइव्स, छायाचित्राणि, संघमहापुरुषाणां च विचाराणां दृश्यात्मक प्रस्तुतीकरणं भविष्यति। प्रदर्शनीमध्ये संघस्य स्वतंत्रतासंग्रामे योगदानं, महात्मा गांधी, सरदार पटेल, डॉ. बाबासाहेब आंबेडकर, कनैयालालमुँशी च युगनायकैः सह संघस्य सुदृढसंबन्धः, सेवाकार्यं राष्ट्रजीवनस्य विविध आयामेषु च योगदानं दर्श्यते।
मल्टिमीडिया-शोद्वारा संघस्य स्थापत्याद् वर्तमानपर्यन्तं प्रेरणास्पदप्रसङ्गाणि, भारतस्य राष्ट्रनिर्माणे संघस्य योगदानं, विश्वस्तरे च तस्य सकारात्मकछापः दृश्यश्रव्यरूपेण प्रदर्श्यते।
विशेषानन्दस्य समाचारः
कार्यक्रमे भारतसरकारायाः टकसाल (मिंट), मुम्बई इत्यस्य “100 Years of RSS” स्मारकसिक्कानां विशेषविक्रयकेंद्रस्य आयोजनं अपि भविष्यति, यत् अवसरं ऐतिहासिकं करिष्यति। मञ्चः समाजस्य सर्वे इच्छुकनागरिकान् स्मारकसिक्कानां प्राप्तये आमन्त्रयति।
आयोजकाणां संदेशः
“संघस्य शताब्दीवर्षः केवलं संस्थायाः उत्सवः न, किन्तु सम्पूर्णराष्ट्रस्य वैचारिकउद्बोधनस्य अवसरः। अस्य कार्यक्रमस्य माध्यमेन संघस्य मूल्यप्रेरितयात्रां अवगत्य राष्ट्रजीवनमध्ये नवउत्साह वैचारिकशक्तिः च संचारयेत् — एतत् अस्माकं उद्देश्यः।”
भारतीयविचारमञ्चः भारतशोधसंस्थानञ्च गुजरातस्य सर्वप्रबुद्धजनान् अस्मिन विशेषायोजनस्य दर्शनाय आमन्त्रयन्ति। 11 नवम्बरस्मिन सायंकाले 5 वादने आरम्भः, 12, 13, 14 नवम्बरस्मिन प्रतिदिन दुपरः 4 वादनात् रात्रिः 8 वादनपर्यन्तं प्रदर्शनी, मल्टिमीडिया-शो च व्याख्यानानि च सहभागित्वं कर्तुं शक्यते।
---------------
हिन्दुस्थान समाचार