बिहारे विधानसभानिर्वाचनम्‌ : महिलाः युवकाश्च मतदातारो बिहारस्य भाग्यं लेखिष्यन्ति।
पाटलिपुत्रम्, ०९ नवम्बरमासः (हि.स.)। बिहारविधानसभा निर्वाचनस्य प्रथमचरणस्य मतदानं सम्पन्नम्‌।प्रथमचरणे सम्पन्ने बृहत्‌मतदानेन राजनैतिकदलेषु नेतृभ्यश्च उत्साहः सम्प्राप्तः अस्ति। सत्तायाः स्पर्धायां प्रविष्टौ उभौ प्रमुखौ राजनैतिकौ गठबन्धनौ ‘जङ्गलराज
फाईल फोटो—बिहार विस चुनाव—महिला और युवा वोटर


पाटलिपुत्रम्, ०९ नवम्बरमासः (हि.स.)। बिहारविधानसभा निर्वाचनस्य प्रथमचरणस्य मतदानं सम्पन्नम्‌।प्रथमचरणे सम्पन्ने बृहत्‌मतदानेन राजनैतिकदलेषु नेतृभ्यश्च उत्साहः सम्प्राप्तः अस्ति। सत्तायाः स्पर्धायां प्रविष्टौ उभौ प्रमुखौ राजनैतिकौ गठबन्धनौ ‘जङ्गलराज’ इत्यतः आरभ्य ‘एस्‌.आइ.आर्.-मतचौर्य’ इत्यस्य विषयम्‌ अपि उत्पादित वन्तौ। तथैव पलायनम्‌, रोजगारः, प्रलयजलानि , कार्यालयेषु च निरन्तरं वर्धमानः भ्रष्टाचारः — एतेषां शब्दाः अपि निर्वाचनसभासु श्रूयन्ते स्म।

प्रथमचरणस्य मतदानकाले युवानाम् उत्साहः, महिलामतदातृणां दीर्घा पङ्क्तयः च दृष्ट्वा एषा वार्ता निश्चितं जाता यत्‌ महिलायुवकौ च बिहारे भाग्यनिर्णायकौ भविष्यतः।(प्रथमचरणे मतदातृणां उत्साहदर्शनात्‌ निःसन्देहम्‌ उक्तुं शक्यते यत्‌ महिलायुवकौ एव बिहारे भाग्यं लेखिष्यतः।)

बिहारविधानसभानिर्वाचनस्य प्रथमचरणे मतदातृभिः लोकतन्त्रस्य अस्य महापर्वे उत्साहेन सहभागः कृतः।निर्वाचनायोगेन प्रकाशिते अन्तिमे अभिलेखे (अन्त्यसङ्ख्याने) अनुसारं प्रथमचरणे कुलं ६५.०८ प्रतिशतं मतदानं अभवत्‌। एषः सङ्ख्याभेदः २०२० तमे वर्षे जातस्य विधानसभानिर्वाचनात्‌ ७.७९ प्रतिशतं, २०२४ तमे वर्षे जातस्य लोकसभानिर्वाचनात्‌ ८.८ प्रतिशतं अधिकः अस्ति।

आयोगस्य अनुसारं, एषः विगतेषां वर्षेषां तुलनायां श्रेष्ठतमेषु मतदानप्रतिशतिषु गणनीयः अस्ति। गतचतुर्थे नवम्बरमासदिनाङ्के (४ नवम्बर) यदा मुख्यमन्त्री नीतीशकुमारः बेगूसरायजनपदस्य साहेबपुरकमाल-विधानसभाक्षेत्रे लोजपा (रामविलास) पक्षस्य प्रत्याशी सुरेन्द्रविवेकस्य प्रचारार्थं जनसभां सम्बोधितवन्तः,तदा विशेषता आसीत्‌ यत्‌ तस्मिन्‌ खचाखच्‌ (संपूर्णतः पूर्णे) जनसमूहे ६० प्रतिशतं महिलाः आसीत्‌। तस्य तुलनां कुर्वन्तु तेनैव क्षेत्रे राजदनेता तेजस्वीयादवस्य अन्यया जनसभया।तत्र स्त्रीणां उपस्थितिरेव न्यूनता आसीत्‌।

एतावत्‌ अपि पर्याप्तं यत्‌ ज्ञायते — स्त्रीणां मतदातृणां रूपेण प्रथमपसन्दः कः अस्ति। नीतीशकुमारस्य तेजस्वीयादवस्य च सभासु महिलामानवयोः उपस्थितिरेव स्पष्टं भेदं दर्शयति यः बिहारे निर्वाचनकथां विवृणोति।उल्लेखनीयं यत्‌ बिहारे समग्रे ७.४३ कोटि मतदातृणां मध्ये ३.५ कोट्यः महिला मतदातारः सन्ति,येन ताः एकं महत्त्वपूर्णं मतसङ्ग्रहसमूहं निर्मितवन्त्यः, यं नीतीशकुमारः वर्षेभ्यः यावत्‌ पोषितवान्‌ अस्ति

हिन्दुस्थान समाचार / Dheeraj Maithani