बिहारविधानसभानिर्वाचनम् — सुशासनप्रारूपं पुनरपि करिष्यति चमटकारं, नीतिशस्य ‘गुड्–गवर्नन्स्–कार्ड्’ एव जयश्रीं लप्स्यते!
पटना, 09 नवम्बरमासः (हि.स.)। बिहारराजनीतौ पुनः ‘सुशासनबाबोः’ नाम घोषमाधत्तम्। मुख्यमंत्री नीतिशकुमारस्य विजयोऽस्मिन् वार्षिके तस्य ‘सुशासनस्य’ विस्तीर्णकल्याणयोजनानां च आश्रये निबद्धः अस्ति। प्रथमे चरणे जातः अभूतपूर्वः ६५.०८ प्रतिशतः मतदानः सम्पूर्
सांकेतिक फोटो—बिहार का सुशासन मॉडल


पटना, 09 नवम्बरमासः (हि.स.)। बिहारराजनीतौ पुनः ‘सुशासनबाबोः’ नाम घोषमाधत्तम्। मुख्यमंत्री नीतिशकुमारस्य विजयोऽस्मिन् वार्षिके तस्य ‘सुशासनस्य’ विस्तीर्णकल्याणयोजनानां च आश्रये निबद्धः अस्ति। प्रथमे चरणे जातः अभूतपूर्वः ६५.०८ प्रतिशतः मतदानः सम्पूर्णं निर्वाचनपरिदृश्यं नवेन आयामेन अलङ्कृतवान् अस्ति। विशेषतः स्त्रीणां वर्धिता भागीदारी नीतिशस्य ‘योजना–आधारित–सन्देशम्’ अधिकं सुदृढं कर्तुं शक्नोति। मतदानं प्रति स्त्री–सक्रियता तथा विकासयोजनानां गुंजनम् एन.डी.ए.–शिबिरे उत्साहवर्धकं जातम्। अद्य सर्वे दृष्टिं स्थापयन्ति — किं नीतिशस्य एषः ‘सुशासन–मन्त्रः’ पुनरपि बिहारस्य राजनैतिकं पटं परिवर्तयिष्यति वा?

स्त्रीमतदातारः निर्णायकाः, नीतिशपक्षे प्रवृत्तिः

चुनावे उद्भवितं प्रमुखं कथानकं स्त्रीणां वर्धिता भागीदारी एव। प्रतिवेदनानि विश्लेषणानि च दर्शयन्ति यत् स्त्रीणां मतसंख्या वृद्ध्या तासां प्रति लक्षितयोजनानां प्रभावः स्पष्टः दृश्यते — यथा स्वरोजगारः, पेंशन, महिलाभृत्यभत्ता, जीविकादीदीयोजना इत्यादयः। यदि स्त्रीणां प्रवृत्तिः ‘सुशासन’–‘योजना’योः पक्षे प्रवर्तते, तर्हि एषः घटकः नीतिशस्य कृते निर्णायकः स्यात्। विपक्षपक्षे तु मतं यत् — अभूतपूर्वः मतदानः परिवर्तन–कामनां दर्शयति; अतः अन्तिमं चित्रं केवलं सीटसंख्यया एव स्पष्टं भविष्यति।

वास्तविकपरीक्षा — संगठनं च प्रत्याशीनां छविः च

यद्यपि सुशासनस्य पाश्र्वबलं दृढम्, तथापि विपक्षपक्षैः भ्रष्ट्राचार–गणनिर्माण–सुरक्षाविषयक–घटनाः उन्नीताः। प्रथमचरणे कतिपये स्थलेषु तनावः विवादाः च अभिलेखिताः, ये दर्शयन्ति यत् — इदं निर्वाचनम् केवलं योजनानां प्रतिस्पर्धा न, अपि तु संगठनात्मकः भूमिस्थर–संघर्षः अपि अस्ति। लोकनिर्णये स्थानीयराजनीति, प्रत्याशीणां छवि, तथा समाजिकसन्तुलनम् अपि निर्णायकं भवति।

सुशासनम् अद्यापि उत्तमः पत्रम् — स्त्रीणां मन्तव्यम् चुनाव्यघटकः

यदा योजनाः प्रतिगृहं गच्छन्ति — यथा पेंशनम्, रोजगारः, महिला–भत्ताः — तदा मतदातृणां मानसपरिणामः प्रत्यक्षं दृश्यते। विशेषतः ग्राम्ये मध्यमवर्गे च एते लाभाः निर्णायकाः भवन्ति। वरिष्ठराजनीतिविश्लेषकः लवकुमारमिश्रः अवदत् — प्रथमचरणस्य अभूतपूर्वः मतदानः दर्शयति यत् मतदाता उदासीनतां त्यक्तवान्। कतिपयस्थलेषु विद्यमानव्यवस्थायाः समर्थनं दत्तम्, अन्यत्र परिवर्तन–इच्छा दृष्टा। एषः द्वन्द्वभावः चुनावस्य अनिश्चिततां वर्धयति। तथापि स्त्रीणां सहभागिता–वृद्ध्या स्थानिककल्याणविषयाः मुख्याः अभवन् — नीतिशसर्वकारस्य कृते लाभकारीः स्यात्।

मूलप्रतिस्पर्धा — मतदानकेन्द्रस्तरं च गठबंधनराजनीतिः च

विश्लेषकाः वदन्ति — वर्तमानसंकेताः दर्शयन्ति यत् सुशासनम् योजनाः च नीतिशस्य कृते दृढं चुनाव्य–तर्कं प्रस्तौ। विशेषतः यदा स्त्रीणां प्रवृत्तिः, अभूतपूर्वः मतदानः, तथा स्पष्ट–संगठनबलम् दृश्यते। किन्तु विजयः केवलं घोषणासु न निहितः, अपि तु आसनस्तरीय–रणनीतिषु, गठबंधनसन्तुलने, तथा मतदानस्तरीयसंगठन–सफलतायाम् एव निबद्धः अस्ति। १४ नवम्बरस्य परिणामे एव निश्चितं भविष्यति — किं ‘सुशासन–कार्ड्’ पुनरपि सम्पूर्णं खेलं पलटयिष्यति वा न इति।

हिन्दुस्थान समाचार / अंशु गुप्ता